Thi_utf8
[CPD Classification 2.5.9]
[PTS Vol Th 2 ] [\z Thī /] [\f I /]
[PTS Page 123] [\q 123/]
[BJT Vol Th 2 ] [\z Thī /] [\w I /]
[BJT Page 002] [\x 2/]
Khuddakanikāye
Therīgāthāpāḷi
 
Namo tassa bhagavato arahato sammāsambuddhassa.
 
Ekakanipāto.
 
1. 1
1. Sukhaṃ supāhi therike katvā coḷena pārutā,
Upasanto hi te rāgo sukkhaḍākaṃ va kumbhiyanti.
 
Itthaṃ sudaṃ aññatarātherī apaññātā bhikkhunī gāthaṃ abhāsitthā'ti.
 
Aññataratherīgāthā.
 
1. 2
2. Mutte muccassu yogehi cando rāhuggahā iva,
Vippamuttena cittena anaṇā bhuñjapiṇḍakanti.
 
Itthaṃ sudaṃ bhagavā muttaṃ sikkhamānaṃ imāya gāthāya abhiṇhaṃ ovadatī'ti.
 
Muttātherīgāthā.
 
1. 3
3. Puṇṇo pūrassu dhammehi cando paṇṇarasoriva, 1
Paripuṇṇāya paññāya pamokkhandhaṃ2 padālayāti.
 
Itthaṃ sudaṃ puṇṇā therī gāthaṃ abhāsitthā'ti.
 
Puṇṇātherīgāthā.
 
1 Paṇṇaraseriva-machasaṃ.
2 Tamokhandhaṃ-machasaṃ.
 
[BJT Page 4] [\x 4/]
1. 4
4. Tasse sikkhassu sikkhāya mā taṃ yogā upaccaguṃ,
Sabbayogavisaṃyuttā cara loke anāsavā'ti.
 
Itthaṃ sudaṃ tissā therī gāthaṃ abhāsitthā'ti.
 
Tisisātherīgāthā.
 
1. 5
5. Tisse yuñjassu dhammehi khaṇo taṃ mā upaccagā,
Khaṇātītā hi socanti nirayamhi samappitā'ti.
 
Itthaṃ sudaṃ tissā therī gāthaṃ abhāsitthā'ti.
 
Tissātherīgāthā.
 
1. 6
6. Dhīre [PTS Page 124] [\q 124/] nirodhaṃ phussehi1 saññā vūpasamaṃ sukhaṃ,
Ārādhayāhi nibbānaṃ yogakkhemaṃ anuttaraṃ. 2
 
Itthaṃ sudaṃ dhīrā therī gāthaṃ abhāsitthā'ti.
 
Dhīrātherīgāthā.
 
1. 7
7. Vīrā vīrehi dhammehi bhikkhunī bhāvitindriyā,
Dhārehi antimaṃ dehaṃ chetvā4 māraṃ savāhininti. 3
 
Itthaṃ sudaṃ vīrā therī gāthaṃ abhāsitthā'ti.
 
Vīrātherīgāthā.
 
1. 8
8. Saddhāya pabbajitvāna mitte mittaratā bhava,
Bhāvehi kusale dhamme yogakkhemassa pattiyāti.
 
Itthaṃ sudaṃ mittātherī gāthaṃ abhāsitthā'ti.
 
Mittātherīgāthā.
 
1 Phusehi-machasaṃ.
2 Yogakkhema manuttaraṃ-machasaṃ.
3 Savāhananti-machasaṃ.
4 Chetvā-sī.
 
[BJT Page 6] [\x 6/]
1. 9
9. Saddhāya pabbajitvāna bhadre bhadraratā bhava,
Bhāvehi kusale dhamme yogakkhemaṃ anuttaranti.
 
Itthaṃ sudaṃ bhadrā therī gāthaṃ abhāsitthā'ti.
 
Bhadrātherīgāthā.
 
1. 10
10. Upasame tare oghaṃ maccudheyyaṃ suduttaraṃ,
Dhārehi antimaṃ dehaṃ jetvā1 māraṃ savāhininti. 2
 
Itthaṃ sudaṃ upasamā therī gāthaṃ abhāsitthā'ti.
 
Upasamātherīgāthā.
 
1. 11
11. Sumuttā sādhu muttāmhi tīhi khujjehi muttiyā,
Usukkhalena musalena patinā khujjakena ca,
Muttāmhi jātimaraṇā bhavanetti samūhatāti.
 
Itthaṃ sudaṃ muttā therī gāthaṃ abhāsitthā'ti.
 
Muttātherīgāthā.
 
1. 12
12. Chandajātā avasāyī manasā ca phuṭhā3 siyā,
Kāmesu appaṭibaddhacittā uddhaṃ sotāti vuccatīti. 4
 
Itthaṃ sudaṃ dhammadinnā therī gāthaṃ abhāsitthā'ti.
 
Dhammadinnātherīgāthā.
 
1. 13
13. Karotha buddhasāsanaṃ yaṃ katvā nānutappati,
Khippaṃ pādāni dhovitvā ekamante nisīdathāti.
 
Itthaṃ sudaṃ visākhā therī gāthaṃ abhāsitthā'ti.
 
Visākhātherīgāthā.
 
1 Chetvā-sī.
2 Svāhananti-machasaṃ.
3 Phuṭṭhā-machasaṃ.
4 Uddhaṃsotā vimuccatīti-sī.
 
[BJT Page 8] [\x 8/]
1. 14
14. Dhātuyo dukkhato disvā mā jātiṃ punarāgami,
Bhave chandaṃ virājetvā upasantā carissasīti.
 
Itthaṃ sudaṃ sumanā therī gāthaṃ abhāsitthā'ti.
 
Sumanātherīgāthā.
 
1. 15
15. Kāyena [PTS Page 125] [\q 125/] saṃvutā āsiṃ vācāya uda cetasā,
Samūlaṃ taṇhaṃ abbuyha1 sītibhūtamhi nibbutāti.
 
Itthaṃ sudaṃ uttarā therī gāthaṃ abhāsitthā'ti.
 
Uttarātherīgāthā.
 
1. 16
16. Sudhaṃ tvaṃ vuḍḍhake sebhi katvā coḷena pārutā,
Upasanto hi te rāgo sītibhūtāsi nibbutāti.
 
Itthaṃ sudaṃ sumanā buḍḍhapabbajātā therī gāthaṃ abhāsitthā'ti.
 
Sumanābuḍḍhapabbajitātherīgāthā.
 
1. 17
17. Piṇḍapātaṃ caritvāna daṇḍamolubbha dubbalā,
Vedhamānehi gattehi tattheva nipatiṃ chamā,
Disvā ādīnavaṃ kāye atha cittaṃ vimucci meti.
 
Itthaṃ sudaṃ dhammā therī gāthaṃ abhāsitthā'ti.
 
Dhammātherīgāthā.
 
1. 18
18. Hitvā ghare pabbajitā2 hitvā puttaṃ pasuṃ piyaṃ,
Hitvā rāgañca dosañca avijjañca virājiya,
Samūlaṃ taṇhaṃ abbuyha upasantamhi nibbutāti.
 
Itthaṃ sudaṃ saṅghā therī gāthaṃ abhāsitthā'ti.
 
Aṅghātherīgāthā.
 
Ekakanipāto niṭṭhito.
 
1 Taṇahamabbuyha-machasaṃ.
2 Pabbajitvā-machasaṃ.
 
[BJT Page 10] [\x 10/]
2. Dukanipāto.
 
2. 1
19. Āturaṃ asuciṃ pūtiṃ passa nande samussayaṃ,
Asubhāya cittaṃ bhavehi ekaggaṃ susamāhitaṃ.
 
20. Animittañca bhāvehi mānānusayamujjaha,
Tato mānābhisamayā upasantā carissasīti.
 
Itthaṃ sudaṃ bhagavā abharūpanandaṃ sikkhamānaṃ imāha gāthāhi abhiṇhaṃ ovadatīti.
 
Abhirūpanandātherīgāthā.
 
2. 2
21. Ye ime sattabojjhaṅgā maggā nibbānapattiyā,
Bhāvitā te mayā sabbe yathā buddhena desitā.
 
22. Diṭṭho hi me so bhagavā antimoyaṃ samussayo,
Vikkhīṇo jātisaṃsāro natthi dāni punabbhavo'ti.
 
Itthaṃ sudaṃ jentā therī gāthāyo abhāsitthā'ti.
 
Jentātherīgāthā.
 
2. 3
23. Sumuttike [PTS Page 126] [\q 126/] sumuttike1 sādhu muttikāmhi musalassa,
Ahiriko me chattakaṃ vāpi2 ukkhalikā me deḍḍhabhaṃ vāti.
 
24. Rāgañca ahaṃ dosañca cicciṭi cicciṭīti vihanāmi,
Sā rukkhamūlamupagamma ahosukhanti sukhato jhāyāmīti.
 
Itthaṃ sudaṃ sumaṅgalamātā therī gāthāyo abhāsitthā'ti.
 
Sumaṅgalamātātherīgāthā.
 
1 Sumuttikā, sumuttikā-machasaṃ.
2 Ahitako me vāto vāti-pu.
 
[BJT Page 12] [\x 12/]
25. Yāva kāsijanapado suṅko me tattako ahu,
Taṃ katvā negamā agghaṃ aḍḍhenagghaṃ1 ṭhapesi maṃ.
 
26. Atha nibbindahaṃ rūpe nibbindaṃ ca virajjahaṃ,
Mā puna jātisaṃsāraṃ sandhāveyyaṃ punappunaṃ,
Tisso vijjā acchikatā kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ aḍḍhakāsītherī gāthāyo abhāsitthā'ti.
 
Aḍḍhakāsītherīgāthā.
 
2. 5
27. Kiñcāpi khomhi kisikā gilānā bāḷhadubbalā,
Daṇaḍamolubbha gacchāmi pabbataṃ abhirūhiya.
 
28. Saṅghāṭiṃ nikkhipitvāna pattakaṃ ca nikujjiya,
Sele khambhesimattānaṃ namokkhandhaṃ2 padāliyāti.
 
Itthaṃ sudaṃ cittā therī gāthāyo abhāsitthā'ti.
 
Cittātherīgāthā.
 
2. 6
29. Kiñcāpi khomhi dukkhitā dubbalā gatayobbanā,
Daṇaḍamolubbha gacchāmi pabbataṃ abhirūhiya.
 
30. Nikkhipitvāna jaṅghāṭiṃ pattakaṃ ca nikujjiya
Nisinnā camhi selamhi atha cittaṃ vimucci me,
Tisso vijjā anuppattā kataṃ buddhassa sāsananti.
 
Itthaṃ sudaṃ mettikā therī gāthāyo abhāsitthā'ti.
 
Mettikātherīgāthā.
 
2. 7
31. Cātuddasiṃ pañcadasiṃ yā ca pakkhassa aṭṭhamī
Pāṭihāriyapakkhañca aṭṭhaṅgasusamāgataṃ,
Uposathaṃ [PTS Page 127] [\q 127/] upāgañchiṃ devakāyābhinandinī.
 
32. Sājja ekena bhattena muṇḍā saṅghāṭipārutā
Devakāyaṃ na patthehaṃ vineyya hadaye daranti.
 
Itthaṃ sudaṃ mettā3 therī gāthāyo abhāsitthā'ti.
 
Mettātherīgāthā.
 
1 Agghenagghaṃ-machasaṃ.
2 Tamokhandhaṃ-machasaṃ.
3 Mittā-machasaṃ.
 
[BJT Page 14] [\x 14/]
2. 8
33. Uddhaṃ pādatalā amma adho ve kesamatthakā,
Paccavekkhassu'maṃ kāyaṃ asuci pūtigandhikaṃ.
 
34. Evaṃ viharamānāya sabbo rāgo samūhato,
Pariḷāho samucchinno sītibhūtāmhi nibbutāti.
 
Itthaṃ sudaṃ abhayamātā therī gāthāyo abhāsitthā'ti.
 
Abhayamātātherīgāthā.
 
2. 9
35. Abhaye bhiduro kāyo yattha sattā puthujjanā,
Nikkhipippāmimaṃ dehaṃ sampajānā satīmatī.
 
36. Bahūhi dikkhadhammehi appamādaratāya me,
Taṇhakkhayo anuppatto kataṃ buddhassa sāsanaṃ.
 
Itthaṃ sudaṃ abhayātherī gāthāyo abhāsitthā'ti.
 
Abhayātherīgāthā.
 
2. 10
37. Catukkhattuṃ pañcakkhattuṃ vihārā upanikkhamiṃ,
Aladdhā cetaso santiṃ citte avasavattinī.
 
38. Tassā me aṭṭhamī ratti yato taṇhā samūhatā,
Bahūhi dukkhadhammehi appamādaratāya me,
Taṇhakkhayo anuppatto kataṃ buddhassa sāsananti.
 
Itthaṃ sudaṃ sāmā therī gāthāyo abhāsitthā'ti.
 
Sāmātherīgāthā.
 
Dukanipāto niṭṭhito.
 
[BJT Page 16] [\x 16/]
3. Tikanipāto.
 
3. 1
39. Paṇṇavīsativassāni yato pabbajitāya me
Nāśijānāmi cittassa samaṃ laddhaṃ kudācanaṃ.
 
40. Aladdhā cetaso santiṃ citte avasavattinī
Tato saṃvegamāpādiṃ saritvā jinasāsanaṃ.
 
41. Bahūhi dukkhadhammehi appamāsaratāya me
Taṇhakkhayo anuppatto kataṃ buddhassa sāsanaṃ
Ajja [PTS Page 128] [\q 128/] me sattamī ratti yato taṇhā visositāti.
 
Itthaṃ sudaṃ sāmā therī gāthāyo abhāsitthā'ti.
 
Sāmātherīgāthā.
 
3. 2
42. Catukkhattuṃ pañcakkhattuṃ vihārā upanikkhamiṃ
Aladdhā cetaso santiṃ citte avasavattinī.
 
43. Sā bhikkhunīṃ upagañchiṃ1 yā me saddhāyikā ahu
Sā me dhammamadesesi khandhāyatanadhatuyo.
 
44. Tassā dhammaṃ suṇitvāna yathā maṃ anusāsi sā
Sattāhaṃ ekapallaṅke nisīdiṃ sukhasamappitā
Aṭṭhamiyā pāde pasāresiṃ tamokkhandhaṃ2 padāliyāti.
 
Itthaṃ sudaṃ uttamā therī gāthāyo abhāsitthā'ti.
 
Uttamātherīgāthā.
 
3. 3
45. Ye ime sattabejjhaṅgā maggā nibbānapattiyā
Bhāvitā te mahā sabbe yathā buddhena desitā.
 
46. Suññatassānimittassa lābhinīhaṃ yadicchakaṃ
Orasā dhītā buddassa nibbānābhiratā sadā.
 
47. Sabbe kāmā samucchinnā ye dibbā ye ca mānusā
Vikkhīṇo jāti saṃsāro natthidāni punabbhavoti.
 
Itthaṃ sudaṃ aparā uttamā therī gāthāyo abhāsitthā'ti.
 
Uttamātherīgāthā.
 
1 Upagacchiṃ-machasaṃ.
2 Tamokhandhaṃ-machasaṃ.
 
[BJT Page 18] [\x 18/]
3. 4
48. Divāvihārā nikkhamma gijjhakūṭamhi pabbate
Nāganamogāhamuttiṇṇaṃ nadītīramhi addasaṃ.
 
49. Puriso aṅkusamādāya dehi pādanti yācati
Nāgo pasārayī pādaṃ puriso nāgamāruhi.
 
50. Disvā adantaṃ damitaṃ manussānaṃ vasaṃ gataṃ,
Tato cattaṃ samādhesiṃ khalu tāya vanaṃ gatāti.
 
Itthaṃ sudaṃ antikā therī gāthāyo abhāsitthā'ti.
 
Dantikātherīgāthā.
 
3. 5
51. Amma jīvatīti1 vanamhi kandasi attānaṃ adhigaccha ubbirī
Cūḷāsīti sahassāni sabbā jīva sanāmikā
Etamhāḷāne daḍḍhā tāsaṃ kamanusocasi.
 
52. Abbahī [PTS Page 129] [\q 129/] vata me sallaṃ duddasaṃ hadayanissitaṃ2
Yaṃ me sokaparetāya dhītusokaṃ vyapānudī.
 
53. Sājja abbūḷhasallāhaṃ nicchātā parinibbutā
Buddhaṃ dhammañca saṅghañca upemi saraṇaṃ muninti.
 
Itthaṃ sudaṃ ubbarī therī gāthāyo abhāsitthā'ti.
 
Ubbirītherīgāthā.
 
3. 6
54. Kime3 katā rājagahe mussā madhupītāva4 acchare
Ye sukkaṃ na upāsanti desentiṃ buddhasāsanaṃ.
 
55. Tañca appaṭivānīyaṃ asecanakamojavaṃ
Pivanti maññe sappaññā valāhakamivaddhagu.
 
56. Sukkā sukkehi dhammehi vītarāgā samāhitā
Dhāreti antimaṃ dehaṃ chetvā māraṃ savāhaninti. 5
 
Itthaṃ sudaṃ sukkā therī gāthāyo abhāsitthā'ti.
 
Sukkātherīgāthā.
 
1 Jīvāni-katthaci.
2 Hadayassitaṃ-machasaṃ.
3 Kiṃ me-machasaṃ
4 Madhuṃ pītāva-machasaṃ.
5 Savāhananti-machasaṃ.
 
[BJT Page 20] [\x 20/]
3. 7
57. Natthi nissaraṇaṃ loke kiṃ vivekena kāhasi
Bhuñjāhi kāmaratiyo māhu pacchānutāpinī.
 
58. Sattisūlūpamā kāmā khandhasaṃ adhikuṭṭanā
Yaṃ tvaṃ kāmaratiṃ brūsi aratī dāni sā mama.
 
59. Sabbattha vihatā nandī tamokkhandho padālito
Evaṃ jānāhi pāpima nihato tvamasi antakāti.
 
Itthaṃ sudaṃ selā therī gāthāyo abhāsitthā'ti.
 
Selātherīgāthā.
 
3. 8
60. Yaṃ taṃ isīhi pattabbaṃ ṭhānaṃ dubisambhavaṃ
Na taṃ dvaṅgulapaññāya4 sakkā pappotumitthiyā.
 
61. Itthibhāvo no kiṃ kayirā cittamhi susamāhite
Ñāṇamhi vattamānamhi sammā dhammaṃ vipassato.
 
62. Sabbattha [PTS Page 130] [\q 130/] vihatā nandi tamokkhandho padālito
Evaṃ jānāhi pāpima nihato tvamasi antakāti.
 
Itthaṃ sudaṃ somā therī gāthāyo abhāsitthā'ti.
 
Somātherīgāthā.
 
Tikanipāto niṭṭhito.
 
1 Dvaṅgulipaññāya-pa.
 
[BJT Page 22] [\x 22/]
4. Catukkanipāto.
 
4. 1
63. Putto buddhassa dāyādo kassapo susamāhito,
Pubbenivāsaṃ yo vedī saggāpāyañca passati.
 
64. Atho jātikkhayaṃ patto abhiññāvosito muni,
Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo.
 
65. Tathema bhaddākāpilāni tevijjā maccuhāyinī,
Dhāreti antimaṃ dehaṃ chetvā1 māraṃ savāhiniṃ. 2
 
66. Disvā ādīnavaṃ loke ubho pabbajitā mayaṃ,
Tyamhā khīṇāsavā dantā sītibhūtāmha nibbutāti.
 
Itthaṃ sudaṃ bhaddākāpilānī therī gāthāyo abhāsitthā'ti.
 
Bhaddānāpilānītherīgāthā.
 
Catukkanipāto niṭṭhito.
 
1 Chetvā-sī.
2 Savāhanaṃ-machasaṃ.
 
[BJT Page 24] [\x 24/]
5. Pañcakanipāto.
 
5. 1
67. Paṇṇavīsativassāni yato pabbajitā ahaṃ
Naccharāsaṅghatamattampi1 cittassūpasamajjhagaṃ.
 
68. Aladdhā cetaso santiṃ kāmarāgenamassutā,
Bāhāpaggayha kandantī vihāraṃ pāvisiṃ ahaṃ.
 
69. Taṃ bhikkhunīmupāgañjiṃ2 yā me saddhāyikā ahu,
Sā me dhammamadesesi khandhāyatanadhātuyo.
 
70. Tassā dhammaṃ suṇitvāna ekamante upāvisiṃ,
Pubbenivāsaṃ jānāmi sibbacakkhuṃ visodhitaṃ.
 
71. Cetopariyañāṇañca [PTS Page 131] [\q 131/] sotadhatu visodhitā,
Ididhipi me sacchikatā patto me āvakkhayo,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti.
 
Itthaṃ sudaṃ aññatarā therī gāthāyo abhāsitthā'ti.
 
Aññatarātherīgāthā.
 
5. 2
72. Mattā vaṇṇena rūpena sobhaggena yasena ca,
Yobbanena cūpatthaddhā aññāsamatimaññihaṃ.
 
73. Vibhūsitvā3 imaṃ kāyaṃ sucittaṃ bālalāpanaṃ,
Aṭṭhāsiṃ vesidvāramhi luddo pāsamivoḍḍiya.
 
74. Pilandhanaṃ vidaṃsentī guyhaṃ pakāsikaṃ bahuṃ,
Akāsiṃ vividhaṃ māyaṃ ujjhagghantī bahuṃ janaṃ.
 
75. Sājja piṇḍaṃ caritvāna muṇḍā saṅghāṭipārutā,
Nisinnā rukkhamūlamhi avitakkassa lābhinī.
 
76. Sabbe yogā samucchinnā ye sibbā ye ca mānusā,
Khepetvā āsave sabbe sītibhūtāmhi nibbutāti.
 
Itthaṃ sudaṃ vimalātherī gāthāyo abhāsitthā'ti.
 
Vimalātherīgāthā.
 
1 Nāccharāsaṅghatamattampi-machasaṃ.
2 Sā bhikkhunī upāgañchī-sīmu. 1, 2. Sā bhikkhunīṃ upāgacchīṃ-[PTS.]
3 Vibhūsetvā-machasaṃ.
 
[BJT Page 26] [\x 26/]
5. 3
77. Ayoniso manasikārā kāmarāgena aṭṭitā, 1
Ahosaṃ uddhatā pubbe citte avasavattinī.
 
78. Pariyuṭṭitā kilesehi2 subhasaññānuvattinī, 3
Samaṃ cittassa nālabhiṃ4 rāgacittavasānugā.
 
79. Kisā paṇaḍu vivaṇṇā ca sattavassāni cāri'haṃ,
Nāhaṃ divā vā rattiṃ vā sukhaṃ vindiṃ sudukkhitā.
 
80. Tato ajjuṃ gahetvāna pāvisaṃ vanamantaraṃ,
Varaṃ me idha ubbandhaṃ yañca hīnaṃ punācare.
 
81. Daḷhaṃ pāsaṃ karitvāna rukkhasākhāya bandhiya,
Pakkhipiṃ [PTS Page 132] [\q 132/] pāsaṃ gīvāya5 atha cittaṃ vimucci meti.
 
Itthaṃ sudaṃ sīhā therī gāthāyo abhāsitthā'ti.
 
Sīhātherīgāthā.
 
5. 4
82. Āturaṃ asuciṃ pūtiṃ passa nande samussayaṃ
Asubhāya cittaṃ bhāvehi ekaggaṃ susamāhitaṃ.
 
83. Yachā idaṃ tathā etaṃ yathā etaṃ tathā idaṃ
Duggandhaṃ pūtikaṃ vāti bālānaṃ abhinanditaṃ.
 
84. Evametaṃ avekkhantī rattindivamatanditā
Tato sakāya paññāya abhinibbhijja6 dakkhisaṃ. 7
 
85. Tassā me appamattāya vicinantiyā yoniso
Yathābhūtaṃ ayaṃ kāyo diṭṭho santarabāhiro.
 
86. Atha nibbindahaṃ8 kāye ajjhattañca virajjahaṃ
Appamattā visaṃ yuttā upasantāmhi nibbutāti.
 
Itthaṃ sudaṃ sundarīnandātherī gāthāyo abhāsitthā'ti.
 
Sundarīnandātherīgāthā.
 
1 Additā-[PTS.]
2 Klesehi-machasaṃ.
3 Sukhasaññānuvattinī-[PTS.]
4 Na lahiṃ-sīmu.
5 Gīvāyaṃ-[PTS.]
6 Dahinibbijjha-machasaṃ. Abhinibbijja-sīmu.
7 Dikkhisiṃ-sīmu.
8 Nibbindihaṃ-sīmu.
 
[BJT Page 28] [\x 28/]
5. 5
87. Aggiṃ candañca1 devatā ca namassihaṃ
Nadītitthāni gantvāna udakaṃ oruhāmihaṃ.
 
88. Bahuvatasamādānā aḍḍhaṃ sīsassa olikhiṃ,
Chamāya seyyaṃ kappemi rattiṃ bhattaṃ na bhuñjihaṃ2
 
89. Vibhūsāmaṇḍanaratā nahāpanucchāsanehi ca
Upākāsiṃ imaṃ kāyaṃ kāmarāgena aṭṭitā.
 
90. Tato saddhaṃ labhitvāna pabbajiṃ anagāriyaṃ,
Disvā kāyaṃ yathābhūtaṃ3 kāmarāgo samūhato.
 
91. Sabbe bhavā samucchinnā icchā ca patthanāpi ca,
Sabbayogavisaṃyuttā santiṃ pāpuṇi4 cetasoti.
 
Itthaṃ sudaṃ nanduttarā therī gāthāyo abhāsitthā'ti.
 
Nanduttarātherīgāthā.
 
5. 6
92. Saddhāya pabbajitvāna agārasmānagāriyaṃ
Vicarihaṃ tena tena lābhasakkāra ussukā.
 
93. Riñcitvā [PTS Page 133] [\q 133/] paramaṃ atthaṃ hīnaṃ atthamasevihaṃ
Kilesānaṃ vasaṃ gantvā sāmaññatthaṃ na bujjhahaṃ.
 
94. Tassā me ahu saṃvego nisinnāya vihārake
Ummaggapaṭipannamhi taṇhāya vasamāgatā.
 
95. Appakaṃ jīvitaṃ mayhaṃ jarā vyādhi ca maddati,
Jarāya bhijjate kāyo na me kālo pamajjituṃ.
 
96. Yathābhūtaṃ avekkhantī khandhānaṃ udayabbayaṃ,
Vimuttacittā uṭṭhāsiṃ kataṃ buddhassa sāsananti.
 
Itthaṃ sudaṃ mittā kāḷi therī gāthāyo abhāsitthā'ti.
 
Mittākāḷitherīgāthā.
 
1 Sūriyañca-machasaṃ.
2 Bhuñjahaṃ-machasaṃ.
3 Tathābhūtaṃ-[PTS.]
4 Pāpuṇiṃ-[PTS.]
[BJT Page 30] [\x 30/]
 
97. Agārasmiṃ vasantīhaṃ dhammaṃ sutvāna bhikkhuno,
Addasaṃ virajaṃ dhammaṃ nibbānaṃ padamaccutaṃ.
 
98. Sāhaṃ puttaṃ dhītarañca1 dhanadhaññañca chaḍḍiya
Kese chedāpayitvāna pabbajiṃ anagāriyaṃ.
 
99. Sikkhamānā ahaṃ santī bhāventī maggamañjasaṃ,
Pahāsiṃ rāgadosañca tadekaṭṭhe ca āsave.
 
100. Bhikkhunī upasampajja pubbe jātimanussariṃ
Visodhitaṃ dibbacakkhuṃ vimalaṃ sādhubhāvitaṃ.
 
101. Saṅkhāre parato disvā hetujāte palokite
Pahāsiṃ āsave sabbe sītibhūtāmhi nibbutāti.
 
Itthaṃ sudaṃ sakulātherī gāthāyo abhāsitthāti.
 
Sakulātherīgāthā.
 
5. 8
102. Dasa putte vijāyitvā asmiṃ rūpasamussaye
Tatohaṃ dubbalā jiṇṇā bhikkhunīṃ upasaṅkamiṃ.
 
103. Sā me dhammamadesesi khandhayatanadhātuyo
Tassā dhammaṃ suṇitvāna kese chetvāna pabbajiṃ.
 
104. Tassā me sikkhamānāya dibbacakkhu visodhitaṃ,
Pubbenimāsaṃ jānāmi yattha me vustaṃ pure.
 
105. Animittañca [PTS Page 134] [\q 134/] bhāvemi ekaggā susamāhitā,
Anantarā vimokkhāsiṃ anupādāya nibbutā.
 
106. Pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā,
Dhī tavatthu jare chamme2 natthi dāni punabbhavoti.
 
Itthaṃ sudaṃ soṇā therī gāthāyo abhāsitthāti.
 
Soṇatherīgāthā.
 
1 Dhītañca-si.
2 Ṭhiticata thujanejamahi- [PTS.]
[BJT Page 32] [\x 32/]
 
5. 9.
 
107. Lunakesi paṅkadharī vakasāṭī pure cariṃ,
Avajje vajjamatinī vajje cāvajjadassinī.
 
108. Divāvihārā nikkhamma gijjhakūṭamhi pabbate
Addasaṃ virajaṃ buddhaṃ bhikkusaṅghapurakkhataṃ.
 
109. Nihacca jāṇuṃ vanditvā sammukhā pañjaliṃ akaṃ,
Ehi bhaddeti maṃ avaca sā me āsūpasampadā.
 
110. Ciṇṇā aṅgā ca magadhā vajjī kāsī ca kosalā,
Anaṇā paṇṇāsavassāni raṭṭhapiṇḍamabhañjihaṃ.
 
111. Puññaṃ vata pasavi bahuṃ sappañño vatāyaṃ upāsako,
Yo bhaddāya cīvaraṃ adāsi vippamuttāya sabbaganthehīti.
Itthaṃ sudaṃ bhaddā kuṇḍalakesā therī gāthāyo abhāsitthāti.
 
Bhaddākuṇḍalakesātherīcagāthā.
5. 10.
 
112. Naṅgalehi kasaṃ khettaṃ bījāni pavapaṃ chamā,
Puttadārāni posentā dhanaṃ vindanti mānavā.
 
113. Kimahaṃ sīlasampannā satthusāsanakārikā,
Nibbānaṃ nādhigacchāmi akusitā anuddhati.
 
114. Pade pakkhālayitvāna udakesu karomahaṃ,
Padodakacca disvāna thalato ninnamāgataṃ.
 
115. Tato cittaṃ samādhesiṃ assaṃ bhaddaṃ'vajāniyaṃ,
Tato [PTS Page 135] [\q 135/] dīpaṃ gahetvāna vihāraṃ pāvisiṃ ahaṃ.
 
116. Seyyaṃ olokayitvāna mañcakamhi upāvisiṃ,
Tato sūciṃ gahetvāna vaṭṭiṃ okassayāmahaṃ
Padipasseva nibbānaṃ vimokkho ahu cetasoti.
 
Itthaṃ sudaṃ pamācārā theri gāthāyo abhāsitthāti.
Pamācārātherīgāthā.
 
[BJT Page 34] [\x 34/]
 
5. 11.
117. Mūsalāni gahetvāna dhaññaṃ koṭṭenti mānavā1
Puttadārāni posentā dhanaṃ vindanti mānavā1:
 
118. Karotha buddhasāsānaṃ yaṃ tatvā nānutappati,
Khippaṃ pādāni dhovitvā ekamante nisīdatha,
Cetosamathamanuyuttā karotha buddhasāsanaṃ.
 
119. Tassā tā vacanaṃ sutvā paṭācārāya sāsanaṃ,
Pāde pakkhālayitvāna ekamantaṃ upāvisuṃ,
Cetosamathamanuyuttā akaṃsu buddhasāsanaṃ.
 
120. Rattiyā purime yāme pubbajātiṃ anussaruṃ,
Rattiyā majjhime yāme dibbacakkhuṃ visodhayuṃ,
Rattiyā pacchime yāme tamokkhandhaṃ padālayuṃ.
 
121. Uṭṭhāya pāde vandiṃsu katā te anusāsanī,
Indaṃca tidasā devā saṅgāme aparājitaṃ,
Purakkhatvā vihariyāma tevijjamha anāsavāti.
 
Itthaṃ sudaṃ tiṃsamattā therī bhikkhunīyo gāthāyo abhāsitthāti.
 
Tiṃsamattātherī bhikkhūnīgāthā.
 
5. 12.
122. Duggatāhaṃ pure āsiṃ vidhavā ca aputtikā,
Vinā mittehi ñātīhi bhattacoḷassa nādhigaṃ.
 
123. Pattaṃ daṇḍañca gaṇhitvā bhikkhamānā kulākulaṃ,
Sūtuṇhena ca ḍayhantī sattavassāni cārihaṃ.
 
124. Bhikkuniṃ puna disvāna annapānassa lābhiniṃ,
Upasaṅkammāvecaṃ pabbajjaṃ anagāriyaṃ.
 
125. Sā [PTS Page 136] [\q 136/] ca maṃ anukampāya pabbajesi paṭicarā,
Tato maṃ ovaditvāna paramatthe niyajesayī.
 
126. Tassāhaṃ vacanaṃ sutvā akāsiṃ anusāsaniṃ,
Amoghoyyāya ovādo tevijjamhi anāsavāti.
 
Itthaṃ sudaṃ candā therī gāthāyo abhāsitthāti.
 
Candatherīgāthā.
 
Pañcakanipāto niṭṭhito.
 
1. Māṇavā- machasaṃ.
 
[BJT Page 36] [\x 36/]
 
6. Chakkanipāto.
 
6. 1.
127. Yassa maggaṃ na jānāti āgatassa gatassa vā
Taṃ kuto āgataṃ sattaṃ mama puttoti rodasi.
 
128. Maggañca khossa jānāsi āgatassa gatassa vā
Na naṃ samanu socesi evaṃ dhammā hi pāṇīno.
 
129. Ayācito tatāgacchi ananuññāto1 ito gato
Kutoci nūna āgantvā vasitvā katipāhakaṃ
Ito'pi aññena gato tato aññena2 gacchati.
 
130. Teto manussarūpena sa saranto gamissati,
Yathāgato tathā gato kā tattha paridevanā.
 
131. Abbahī vata me sallaṃ duddasaṃ hadayanissitaṃ3
Yā me sokaparetāya puttasokaṃ vyapānudi.
 
132. Sājja abbūḷhasallāhaṃ nicchātā parinibbutā
Buddhaṃ dhammañca saṅghañca upemi saraṇaṃ muniṃ.
 
Itthaṃ sudaṃ pañcasatamattā therī bhikkhunīyo gāthāyo abhāsitthāti.
 
Pañcasatamattānaṃ therīnaṃ gāthā.
 
133. Puttasokenahaṃ aṭṭā khittacittā visaññinī,
Naggā pakiṇṇakesi ca tena tena vicārihaṃ.
 
134. Casiṃ4 saṅkārakūṭesu susāne rathiyāsu ca
Acariṃ tīṇi vassāni khuppipāsā samappitā.
 
135. Athaddasāsiṃ5 [PTS Page 137] [\q 137/] sugataṃ nagaraṃ mithilaṃ pati, 6
Adantānaṃ dametāraṃ samaṃbuddhamakutobhayaṃ.
 
136. Sacittaṃ7 paṭiladdhāna vanditvāna upāvisiṃ
So me dhammamadesesi anukampāya gotamo.
 
137. Tassa dhammaṃ suṇitvāna pabbajiṃ anagāriyaṃ
Yuñjantī satthu vacane sacchākāsiṃ padaṃ sivaṃ.
 
138. Sabbe sokā samucchinnā pahīnā etadantīkā
Pariññātā hi me vatthu yato sokānasambhavo.
Itthaṃ sudaṃ vāseṭṭhi therī gāthāyo ahāsiti.
 
Vāseṭṭhitherigāthā.
 
1. Nānuññato- machasaṃ 2. Bhatovaññena-machasaṃ. 3. Bhadayassitaṃ - machasaṃ 4. Vithi-machasaṃ. 5. Athaddassāmi [PTS 6.] Gataṃ -[PTS 7.] Saṃcittaṃ-[PTS]
 
[BJT Page 38] [\x 38/]
 
6. 3.
139. Daharā tvaṃ rūpavatī ahampi daharo yuvā,
Pañcaṅgikena turuyena ehi kheme ramāmase.
140. Iminā pūtikāyena āturena pabhaṅgunā
Ammiyāmi1 harāyāmi kāmataṇhā samūhatā.
 
141. Sattisūḍūpamākāmā khandhāsaṃ2 adhikuṭṭanā
Yaṃ nvaṃ kāmaratiṃ brūsi arati dāni sā mama. 3
 
142. Sabbaṭtha vihatā nandi tamokkhandho padālito
Evaṃ jānāhi pāpima nihato tvamasi antaka.
 
143. Nakkhattāni namassantā aggiṃ paricaraṃ vano
Yathābhuccaṃ ajānantā bālā suddhiṃ amaññatha.
 
144. Ahañca kho namassantī sambuddhaṃ purusuttamaṃ
Parimuttā sabbadukkhehi satthusāsanakārikāti.
 
Itthaṃ sudaṃ khemā theri gāthāyo abhāsīti.
 
Khemāthehīgāthā.
6. 4.
145. Alaṅkatā suvasanā mālinī candanukkhitā
Sabbābharaṇasañchannā dāsigaṇapurakkhatā.
 
146. Annaṃ pānañca ādāya khajjabhojjamanappakaṃ
Gehato nikkhamitvāna uyyānamabhihārayiṃ.
 
147. Tattha [PTS Page 138] [\q 138/] ramitvā kīḷitvā āgacchanti sakaṃ gharaṃ
Vihāraṃ daṭṭhuṃ4 pavisiṃ sākete añjanaṃ vanaṃ.
 
148. Disvāna lokapajjotaṃ vanditvāna upāvisiṃ.
Se me dhammamadesesi anukampāya cakkhumā.
 
149. Sutvā ca kho mahesissa saccaṃ appaṭivijjhahaṃ
Tattheva virajaṃ dhammaṃ phussayiṃ amataṃ padaṃ.
 
150. Tato viññāta saddhammā pabbajiṃ anagāriyaṃ
Tisso vijjā anuppattā amoghaṃ buddhasāsanaṃ.
 
Itthaṃ sudaṃ sujātā theri gāthāyo abhāsīti.
 
Sujātātherigāthā.
 
1. Addasāmi- [PTS 2.] Khandhānaṃ - [PTS 3.] Mamaṃ-[PTS 4.] Dakkhiṃ-cae.
 
[BJT Page 40] [\x 40/]
 
6. 5.
 
151. Ucce kule ahaṃ jātā bahuvitte mahaddhane
Vaṇṇarūpena sampannā dhītā meghassa atrajā.
 
152. Patthitā rājaputtehi seṭṭhiputtehi bhijjhitā1
Pitu me pesayī dūtaṃ detha mayhaṃ anopamaṃ.
153. Yattakaṃ tulitā esā tuyhaṃ dhītā anūpamā.
Tato aṭṭhaguṇaṃ dassaṃ hiraññaṃ ratanāni ca.
 
154. Sāhaṃ disvāna sambuddhaṃ lokajeṭṭhaṃ anuttaraṃ
Tassa pādāni vanditvā ekamantaṃ upāvisiṃ.
 
155. So me dhammamadesesi anukampāya gotamo
Nisinnā āsane tasmiṃ phussayiṃ2 tatiyaṃ phalaṃ.
 
156. Tato kesāni chetvāna pabbajiṃ anagāriyaṃ
Ajja me sattami ratti yato taṇhā visositā.
 
Itthaṃ sudaṃ anopamā theri gāthāyo abhāsīti.
 
Anopamātherīgāthā.
 
6. 6
 
157. Buddhavīra namotyatthu sabbasattānamuttama
Yo maṃ dukkhā pamocesi aññañca bahukaṃ janaṃ
 
158. Sabbadukkaṃ pariññātaṃ hetunaṇhā visositā
Bhivito aṭṭhaṅgiko3 maggo nirodhe pūsito mayā
 
159. Mātā [PTS Page 139] [\q 139/] pitto pitā bhātā ayyakā ca pure ahuṃ
Yathābhuccaṃ ajānantī saṃsarīhaṃ anibbisaṃ.
 
160. Diṭṭho hi me so bhagavā antime'yaṃ samussayo
Vikkhiṇo jātisaṃsāro natthi dāni punabbhavo.
 
161. Āraddhaviriye pahitatte niccaṃ daḷhaparakkame
Samagge sāvake passe esā buddhāna vandani.
 
162. Bahunnaṃ4 vata atthāya māyā janayi gotamaṃ
Vyādhimaraṇatunnānaṃ dukkhakkhandha vyapānudi'ti
 
Itthaṃ sudaṃ mahāpajāpatigotami therī gāthāyo abhāsīti.
 
Mahāpajāpatīgotamītherīgāthā.
 
1. Gijjhitā- [PTS 2.] Phusayaṃ-pa 3. Ariyaṭṭhaṅgiko-sīmu. 4. Bahutaṃ-machasaṃ.
 
[BJT Page 42] [\x 42/]
 
6. 7
163. Gutte yadatthaṃ pabbajjā bhitvā puttaṃ pasuṃ piyaṃ
Tameva anubrūhehi mā cittassa vasaṃ gamī.
 
164. Cittena cañcitā sattā mārassa visaye ratā
Anekajātisaṃsāraṃ sandhāvanti aviddasu.
 
165. Kāmacchandañca vyāpādaṃ sakkāyadiṭṭhimeva ca
Sīlabbataparāmāsaṃ vicikicchañca pañcamaṃ.
 
166. Saññojanāni etāni pajahitvāna bhikkhunī,
Oramāgamanīyāni nayidaṃ punarehisi.
 
167. Rāgaṃ mānaṃ avijjañca uddhaccañca vivajjiya,
Saññojanāni chetvāna dukkhassantaṃ karissasi.
 
168. Khepetvā jātisaṃsāraṃ pariññāya punabbhavaṃ
Diṭṭheva dhamme nicchātā upasantā carissasīti.
Itthaṃ sudaṃ guttā therī gāthāyo abhasiti.
Guttātherīgāthā.
 
6. 8
 
169. Catukkhattuṃ pañcakkhattuṃ vihārā upanikkhamiṃ
Aladdhā cetaso santiṃ citte avasavattinī.
 
170. Bhikkhunīṃ upasaṅkamma sakkaccaṃ paripucchahaṃ,
Sā me dhammamadesesi dhātu āyatanāni ca.
 
171. Cattāri [PTS Page 140] [\q 140/] ariyasaccānī indriyāni balāni ca
Bojjhaṅgaṭṭhaṅgikaṃ maggaṃ uttamatthassa pattiyā.
172. Tassāhaṃ vacanaṃ sutva karontī anusāsanīṃ,
Rattiyā purime yāme pubbajātimanussariṃ.
 
173. Rattiyā majjhime yāme dibbacakkhuṃ visodhayiṃ,
Rattiyā pacchime yāme tamokkhandhaṃ padālayiṃ.
 
174. Pītisukhena ca kāyaṃ eritvā vihariṃ tadā,
Sattamiyā pāde pasāresiṃ tamokkhandhaṃ padāliyāti.
 
Itthaṃ sudaṃ vijayā theri gāthāyo abhasīti.
 
Vijayātherigāthā.
 
Chakkanipāto niṭṭhito.
 
[BJT Page 44] [\x 44/]
 
7. Sattakanipāto
 
7. 1
175. Musalāni gahetvāna dhaññaṃ koṭṭenti mānavā,
Puttadārāni posentā dhanaṃ vindanti mānavā.
 
176. Ghaṭetha buddhasāsane yaṃ katva nānutappati,
Khippaṃ pādāni dhovitva ekamantaṃ nisīdatha.
 
177. Cittaṃ upaṭṭhapetvāna ekaggaṃ susamāhitaṃ,
Paccavekkhatha saṅkhāre parato no ca attato.
 
178. Tassāhaṃ vacānaṃ sutvā paṭācārānusāsaniṃ, pāde pakkhālayitvāna ekamante upāvisiṃ.
 
179. Rattiyā purime yāme pubbajātimanussariṃ.
Rattiyā majjhime yāme dibbacakkhuṃ visodhayiṃ.
 
180. Rattiyā pacchime yāme tamokkhandhaṃ padālayiṃ,
Tevijjā atha vuṭṭhāsiṃ katā te anusāsanī
 
181. Sakkaṃva devā tidasā saṅgāme aparājitā,
Purakkhatvā viharāmi tevijjamhi anāsavāti.
 
Itthaṃ sudaṃ uttarā therī gāthāyo abhāsīti.
 
Uttarātherīgāthā.
 
7. 2.
 
182. Satiṃ [PTS Page 141] [\q 141/] upaṭṭhapetvāna bhikkhunī bhāvitindriyā,
Paṭivijjhipadaṃ santaṃ saṅkhārūpasamaṃ sukhaṃ,
183. Kannū uddissa muṇasi samaṇi vi. Dissasi,
Na ca rocesi pāsaṇḍe nimidaṃ carasi momuhā.
 
184. Ito bahiddhā pāsaṇḍā diṭṭhiyo upanissitā,
Na te dhammaṃ vijananti na te dhammassa kovidā.
 
185. Atthi sakyakule jāto buddho appaṭipuggalo,
So me dhammavadesesi diṭṭhinaṃ samatikkamaṃ.
 
[BJT Page 46] [\x 46/]
 
186. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ,
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ.
 
187. Tassāhaṃ vacanaṃ sutvā vihariṃ sāsane ratā,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ
 
188. Sabbattha vihatā nandi tamokkhandhe padālito.
Evaṃ jānāhi pāpima nihato tvamasi antakāti.
 
Itthaṃ sudaṃ cālā therī gāthāyo abhāsiti.
 
Cālātherīgāthā.
 
7. 3.
 
189. Satimatī cakkhumati bhikkhunī bhāvitindriyā,
Paṭivijjhi padaṃ santaṃ akāpurisasevitaṃ.
 
190. Kinnu jātiṃ na rocesi jāto kāmāni bhuñjati,
Bhuñjāhi kāmaratiyo māhu pacchānutāpinī.
 
191. Jātassa maraṇaṃ hoti hatthapādānachedanaṃ.
Vadhabandhapariklesaṃ jāto dukkhaṃ nigacchati.
 
192. Attha sakyakule jāto sambuddho aparājito,
So me dhammamadesesi jātiyā samatikkamaṃ.
 
193. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ,
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ,
 
194. Tassāhaṃ vacanaṃ sutvā viharaṃ sāsane ratā.
Sisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
195. Sabbattha [PTS Page 142] [\q 142/] vihatā nandi tamokkhandho padālito,
Evaṃ jānāhi pāpima nihato tvamasi antakāti.
 
Itthaṃ sudaṃ upacālātheri gāthāyo abhāsīti.
 
Upacālātherigāthā
 
Sattakanipāto niṭṭhito.
 
[BJT Page 48] [\x 48/]
8. Aṭṭhakanipāto.
8. 1.
 
196. Bhikkhunī sūlasampannā indriyesu susaṃvutā,
Adhigacche padaṃ santaṃ asevanakamojavaṃ.
 
197. Tāvatiṃsā ca yāmā ca tusitā cāpi devatā.
Nimmāṇaratino devā ye devā vasavattino,
Tattha cittaṃ paṇidhehi tattha te vusitaṃ pure.
 
198. Tāvatiṃsā ca yāmā ca tusitā cāpi devatā,
Nimmāṇaratino devā ye devā vasavattikano.
 
199. Kālaṃ kālaṃ bhavābhavaṃ sakkāyasmiṃ purakkhatā, avitivattā sakkāyaṃ jātimaraṇasārino.
 
200. Sabbo ādipito loko sabbo loko padipito,
Sabbo pajjalito loko sabbo loko pakampito.
 
201. Akampiyaṃ atuliyaṃ aputhujjanasevitaṃ,
Buddho ca dhammaṃ desesi tattha me nirato mano.
 
202. Tassajahaṃ vacanaṃ sutvā vihiṃ sāsane ratā,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
203. Sabbattha vihatā nandi tamokkhandho padālito,
Evaṃ jānāhi pāpima nihato tvamasi antakāti.
 
Itthaṃ sudaṃ sīsūpacālā theri gāthāyo abhāsīti.
 
Sīsūpacālātherigāthā
 
Aṭṭhakanipāto niṭṭhito.
[BJT Page 50] [\x 50/]
 
9. Navakanipatā
9. 1.
 
204. Mā su te vaiḍḍha lokamhi vanatho ahu kudācanaṃ,
Mā puttaka punappunaṃ ahu dukkhassa bhāgimā,
 
205. Sukhaṃ [PTS Page 143] [\q 143/] hi vaḍḍha munayo anejā chinnasaṃsayā,
Sītibhūtā damappattā viharanti anāsavā.
 
206. Tehānuviṇṇaṃ isihi maggaṃ dassanapattiyā.
Dukkhassantakiriyāya tvaṃ vaḍḍha anubrūhaya.
 
207. Visāradāva bhaṇasi etamatthaṃ janetti me,
Maññāmi nūna māmike vanatho te na vijjati.
 
208. Ye keci vaḍḍha saṃkhārā hīnā ukkaṭṭhamajjhimā'
Aṇūpi aṇumattopi vanatho me na vijjati.
 
209. Sabbe me āsavā khīṇā appamattasasa jhāyato,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
210. Uḷāraṃ vata me mātā pato daṃ samavassarī.
Paramatthasaṃhitā gāthā yathāpi anukampikā.
 
211. Tassāhaṃ vacanaṃ sutvā anujuṭṭhiṃ janettiyā,
Dhammasaṃvegamāpādiṃ yogakkhemassa pattiyā.
 
212. Sohaṃ padhānapahitatto rattindicamatandito,
Mātarā codito santo aphusiṃ santimuttamanti.
 
Itthaṃ sudaṃ vaḍḍhamātā therī gāthāyo abhāsiti.
 
Vaḍḍhamātātherigāthā.
 
Navakanipatā niṭṭhito.
 
[BJT Page 52] [\x 52/]
 
11. Ekādaisanipāto.
 
11. 1.
 
213. Kalyāṇamittatā muninā lokaṃ ādissa vaṇṇitā,
Kalyāṇamitte bhajamāno api bālo paṇḍito assa.
 
214. Bhajitabbā sappurisā paññā tathā vaḍḍhati1 bhajatonaṃ,
Bhajamāno sappurise sabbehipi dukkhehi pamucceyya. 2
 
215. Dukkhañca vijāneyya dukkhassa ca samudayaṃ nirodhaṃ
Aṭṭhaṅgikañca maggaṃ cattāripi ariyasaccāni.
 
216. Dukkho [PTS Page 144] [\q 144/] itthibhāvo akkhāto purisadammasārathinā,
Sapattikampi dukkhaṃ appekaccā3 sakiṃ vijātāyo.
 
217. Galake api kantanti sukhumāliniyo visāni khādanti,
Janamārakamajjhagatā ubhopi vyasanāni anubhonti.
 
218. Upavijaññā gacchanti addasāhaṃ patiṃ mataṃ
Panthamhi vijāyitvāna appattāva sakaṃ gharaṃ.
219. Dve puttā kālakatā patī ca panthe mato kapaṇikāya,
Mātā pitā ca bhātā ḍayhanti ca ekacitakāyaṃ.
 
220. Khīṇakuline kapaṇe anubhūtaṃ te dukkhaṃ aparimāṇaṃ
Assu ca te pavattaṃ bahūni jātisahassāni,
 
221. Vasitā susānamajjhe athopi khāditāni puttamaṃsāni
Hatakulukā sabbagarahitā matapatikā amataṃ adhigacchi.
 
222. Bhāvito me maggo ariyo aṭṭhaṅgiko asakagāmi.
Nibbānaṃ sacchikataṃ dhammādāsaṃ apekkhihaṃ.
 
223. Ahamamhi kantasallā ohitabhārā kataṃ hi karaṇiyaṃ, kisajagotami therī vimuttacittā imaṃ abhaṇiti.
 
Itthaṃ sudaṃ kisajagotamī therī gāthāyo abhāsīti.
 
Kisāgotamītherīgāthā.
 
Ekādasanipāto niṭṭhito
 
1. Pavaḍḍhati- [PTS 2.] Mucceyya-[PTS 3.] Appekacce - saumu1. 2
 
[BJT Page 54] [\x 54/]
 
12. Dvādasanipāto.
12. 1
 
224. Ubho mātā ca dhītā ca mayaṃ āsuṃ1 sapattiyo.
Tassā me ahu saṃ vego abbhuto lomahaṃsano.
 
225. Dhiratthu kāmā asuci duggandhā bahu kaṇṭakā,
Yattha mātā ca dhītā ca sabhariyā mayaṃ ahuṃ.
 
226. Kāmesvādīnavaṃ [PTS Page 145] [\q 145/] disvā nekkhammaṃ daṭṭhu khemato,
Sā pabbaji rājagahe agārasmānagāriyaṃ.
 
227. Pubbenivāsaṃ jānāmi dibbacakkhuṃ2 visodhitaṃ,
Cetopariccañāṇañca sotadhātu visodhitā. 228. Iddhīpi me sacchikatā patto me āsavakkheyo,
Chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
229. Iddhiyā abhinimmitvā caturassarathaṃ ahaṃ,
Buddhassa pāde vanditvā lokanāthassa tādino.
 
230. Supupphitagga upagamma pādapaṃ
Ekā tuvaṃ tiṭṭhasi sālamūle,
Na cāpi te dutiyo atthi koci
Na tvaṃ bāle bhāyasi dhuttakānaṃ.
 
231. Sataṃ sahassānapi dhuttakānaṃ
Samāgatā edisakā bhaveyyuṃ
Lomaṃ na iñje napi sampavedhe
Kiṃ me tuvaṃ māra karissaseko.
 
232. Esā antaradhāyāmi kucchiṃ vā pavisāmi te
Bhamukantare vā tiṭṭhāmi tiṭṭhantiṃ maṃ na dakkhasi.
 
233. Cittamhi vasībhūtāhaṃ iddhipādā subhāvitā,
Cha me abhāññā sacchikatā kataṃ buddhassa sāsanaṃ.
 
234. Sattisūlūpamā kāmā khandhāsaṃ adhikuṭṭanā,
Yaṃ tvaṃ kāmaratiṃ brūsi aratīdāni sā mama.
 
235. Sabbattha vihatā nandi tamokkhandho padālito,
Evaṃ jānāhi pāpima nihato tvamasi antakāti.
 
Itthaṃ sudaṃ uppalavaṇṇā therī gāthāyo abhāsīti.
 
Uppalavaṇṇātherīgāthā.
 
Dvādasanipāto niṭṭhito.
 
1 Āhuṃ-sīmu. 1, 2
2 Dibbacakkhu-machasaṃ.
 
[BJT Page 56] [\x 56/]
16. Soḷasanipāto.
 
[PTS Page 146 [\q 146/] 16. 1]
236. Udakamāhariṃ1 sīte sadā udakamotariṃ,
Ayyānaṃ daṇḍabhayabhītā vācādosabhayaṭṭitā.
 
237. Kassa brāhmaṇa tvaṃ bhīto sadā udakamotari,
Vedhamānehi gattehi sītaṃ vedayase bhūsaṃ.
 
238. Jānantī vata maṃ hoti puṇṇike paripucchasi,
Karontaṃ kusalaṃ kammaṃ rundhantaṃ kata pāpakaṃ.
 
239. Yo ca vuddho daharo vā pāpakamma pakubbatī,
Dakābhisecanā sopi pāpakammā pamuccati.
 
240. Konu te idamakkhāsi ajānantassa ajānako,
Dakābhisecanā nāma pāpakammā pamuccati.
 
241. Saggaṃ nūna gamissanti sabbe maṇḍukakacchapā,
Nakkā ca suṃsumārā ca ye caññe udake carā.
 
242. Orabbhikā sūkarikā macchakā migabandhakā,
Corā ca vajjhaghātā ca yecaññepāpakammino,
Dakābhisecanā tepi pāpakammā pamuccare.
 
243. Sace imā nadiyo te pāpaṃ pubbe kataṃ vahuṃ,
Puññānimāni vaheyyuṃ tena tvaṃ paribāhiro.
 
244. Yassa brāhmaṇa tvaṃ bhīto sadā udakamotari,
Tameva brahme mākāsi mā te sītaṃ chaviṃ hanī.
 
245. Kummaggaṃ paṭipannaṃ maṃ ariyamaggaṃ samānayi,
Udakābhisecanā bhoti imaṃ sāṭaṃ dadāmi te.
 
1 Udahāri ahaṃ sīte-machasaṃ.
 
[BJT Page 58] [\x 58/]
246. Tuyheva sāṭako hotu nāhaṃ icchāmi sāṭakaṃ,
Sace bhāyasi dukkhassa sace te dukkhamappiyaṃ.
 
247. Mākāsi [PTS Page 147] [\q 147/] pāpakaṃ kammaṃ āvī vā yadi vā raho,
Sace ca pāpakaṃ kammaṃ karissasi karosi vā.
 
248. Na te dukkhā pamuttyatthi upeccāpi palāyato,
Sace bhāsasi dukkhassa sace te dukkhamappiyaṃ.
 
249. Upehi saraṇaṃ buddhaṃ dhammaṃ saṅghañca tādinaṃ,
Samādiyāhi sīlāni taṃ te atthāya hehiti.
 
250. Upemi saraṇaṃ buddhaṃ dhammaṃ saṅghañca tādinaṃ,
Samādiyāmi sīlāni tamme atthāya hehiti.
 
251. Brahmabandhu pure āsiṃ ajjamhi sacca brāhmaṇo,
Tevijjo vedasampanno sotthiyo camhi nahātakoti.
 
Itthaṃ sudaṃ puṇṇā therī gāthāyo abhāsīti.
 
Puṇṇātherīgāthā.
 
Soḷasanipāto niṭṭhito.
 
[BJT Page 60] [\x 60/]
20. Vīsati nipāto.
 
20. 1
252. Kāḷakā bhamaveṇṇasādisā
Vellitaggā mama muddhājā ahu,
Te jarāya sāṇavākasādisā1
Saccavādivacanaṃ anaññathā.
 
253. Vāsitova surabhīkaraṇḍako
Pupphapūra2 mama uttamaṅgajo,
Taṃ jarāya sasalomagandhikaṃ
Saccavādivacanaṃ anaññathā.
 
254. Kānanaṃ'va sahitaṃ suropitaṃ
Kocchasūcivicitaggasobhitaṃ,
Taṃ jarāya viralaṃ tahiṃ tahiṃ
Saccavādivacanaṃ anaññathā.
 
255. Kaṇhakhandhanasuvaṇṇamaṇḍitaṃ
Sobhate3 suveṇīhi laṅkataṃ,
Taṃ [PTS Page 148] [\q 148/] jarāya khajitaṃ siraṃ kataṃ
Saccavādivacanaṃ anaññathā.
 
256. Cittakārasukatāva lekhikā
Sobhare subhamukā pure mama,
Tā jarāya valībhi palambitā
Saccavādivacanaṃ anaññathā.
 
257. Bhassarā surucirā yathā maṇi
Nettā'hesuṃ abhinīlamayatā,
Te jarāya'bhihatā na sobhare
Saccavādivacanaṃ anaññathā.
 
258. Saṇhatuṅgasadisī ca nāsikā
Sobhate4 su abhiyobbanaṃ pati
Sājarāya uppakūlitā viya
Saccavādivacanaṃ anaññathā.
 
259. Kaṅkaṇaṃ'va sukataṃ suniṭṭhitaṃ
Sobhare su mama kaṇṇapāliyo
Tā jarāya valībhi palambitā
Saccavādivacanaṃ anaññathā.
 
260. Pattalīmakulavaṇṇasādisā
Sobhare sudantā pure mama
Te jarāya khaṇḍitā ca pītakā5
Saccavādivacanaṃ anaññathā.
 
261. Kānanamhi vanasaṇḍacārinī
Kokilāva madhuraṃ nikūjihaṃ
Taṃ jarāya khalitaṃ tahiṃ tahiṃ
Saccavādivacanaṃ anaññathā.
 
1 Sāṇavākasadisā-sīmu.
2 Pupphapūro-sīmu. 1, 2. Pupphapūraṃ-[PTS.]
3 Sobhatetaṃ-sīmu.
4 Sohare-sīmu. 1. 2.
5 Cāhitā-machasaṃ.
 
[BJT Page 62] [\x 62/]
262. Saṇhakamburiva suppamajjitā
Sobhateva sugīvā pure mama
Sā jarāyaya bhaggā vināmitā
Saccavādivacanaṃ anaññathā.
 
263. Vaṭṭapalighasadisopamā [PTS Page 149] [\q 149/] ubho
Susobhare subāhā pure mama
Tā jarāya yathā pāṭalippalitā
Saccavādivacanaṃ anaññathā.
 
264. Saṇhamuddikasuvaṇṇamaṇḍitā
Sobhare suhatthā pure mama
Te jarāya yatha mūlamūlikā
Saccavādivacanaṃ anaññathā.
 
265. Pīnavaṭṭa sahituggatā ubho
Sobhare suthanakā pure mama
Thevikīva lambanti nodakā
Saccavādivacanaṃ anaññathā.
 
266. Kañcanassa phalanaṃva sumaṭṭaṃ
Sobhate sukāyo pure mama
So valīhi sukhumāhi otato
Saccavādivacanaṃ anaññathā.
 
267. Nāgabhogasadisopamā ubho
Sobhare suūru pure mama
Te jarāya yatha vephanāḷiyo
Saccavādivacanaṃ anaññathā.
 
268. Saṇhanūpurasuvaṇṇamaṇḍitā
Sobhare sujaṅghā pure mama
Tā jarāya tiladaṇḍakāriva
Saccavādivacanaṃ anaññathā.
 
269. Tūlapuṇṇasadisopamā ubho
Sobhare supādā pure mama
Te jarāya phuṭitā valīmatā
Saccavādivacanaṃ anaññathā.
 
270. Ediso ahu ayaṃ samussayo
Jajjaro bahu dukhānamālayo
Sopalepapatito [PTS Page 150] [\q 150/] jarāghāro
Saccavādivacanaṃ anaññathā.
 
Itthaṃ sudaṃ ambapālī therī gāthāyo abhāsīti.
 
Ambapālītherīgāthā.
 
[BJT Page 64] [\x 64/]
20. 2
271. Samaṇāti bhoti tvaṃ sayasi1 samaṇāti paṭibujjhasi2
Samaṇānameva3 kittesi samaṇīnūna bhavissasi.
 
272. Vipulaṃ annañca pānañca samaṇānaṃ payacchasi4
Rohiṇī'dāni pucchāmi kena te samaṇā piyā?
 
273. Akammakāmā alasā paradattopajīvino
Āsaṃsukā sādukāmā kena te samaṇā piyā?
 
274. Cirassaṃ vata maṃ tātaṃ samaṇānaṃ paripucchasi
Tesaṃ te kittayissāmi paññāsīlaparakkamaṃ.
 
275. Kammakāmā analasā kammaseṭṭhassa kārakā
Rāgaṃ dosaṃ pajahanti tena me samaṇā piyā.
 
276. Tīṇi pāpassa mūlāni dhunanti sucikārino
Sabbapāpaṃ pahīnesaṃ tena me samaṇā piyā.
 
277. Kāyakamma suci nesaṃ vacīkammaṃ ca tādisaṃ
Manokamma suci nesaṃ tena me samaṇā piyā.
 
278. Vimalā saṅkhamuttā'va suddhā santarabāhirā
Puṇṇā sukkehi dhammehi tena me samaṇā piyā.
 
279. Bahussutā dhammadharā ariyā dhammajīvino
Atthaṃ dhammañca desenti tena me samaṇā piyā.
 
280. Bahussutā dhammadharā ariyā dhammajīvino
Ekaggacittā satimanto tena me samaṇā piyā.
 
281. Dūraṅgamā satimanto mantabhāṇī anuddhatā
Dukkhassantaṃ pajānanti tena me samaṇā piyā.
 
282. Yasmā gāmā pakkamanti ne vilokenti niñcanaṃ
Anapekkhāva gacchanti tena me samaṇā piyā.
 
1 Bhoti supi-machasaṃ.
2 Pabujjhasi-machasaṃ.
3 Samaṇāneva-machasaṃ.
4 Pavecchasi-machasaṃ.
 
[BJT Page 66] [\x 66/]
283. Na [PTS Page 151] [\q 151/] tesaṃ koṭṭhe openti na kumbhiṃ na khalopiyaṃ
Pariniṭṭhitamesānā tena me samaṇā piyā.
 
284. Na te hiraññaṃ gaṇhanti na suvaṇṇaṃ na rūpiyaṃ
Paccuppannena yāpenti tena me samaṇā piyā.
 
285. Nānākulā pabbajitā nānājanapadehi ca
Aññamaññaṃ piyāyanti tena me samaṇā piyā.
 
286. Atthāya vata no bhoti kule jātāsi rohiṇī
Saddhā buddhe ca dhamme ca saṅghe ca tibbagāravā.
 
287. Tuvaṃ hetaṃ pajānāsi puññakkhettaṃ anuttaraṃ
Amhampi ca te samaṇā patigaṇhanti dakkhiṇaṃ
Patiṭṭhito hettha yañño vipulo no bhavissati.
 
288. Sace bhāyasi dukkhassa sace te dukkha mappiyaṃ
Upehi saraṇaṃ buddhaṃ dhammaṃ saṅghañca tādinaṃ,
Samādiyāhi sīlāni taṃ te atthāya hehiti.
 
289. Upehi saraṇaṃ buddhaṃ dhammaṃ saṅghañca tādinaṃ,
Samādiyāhi sīlāni taṃ me atthāya hehiti.
 
290. Brahmabandhu pure āsiṃ so idānimhi brāhmaṇo
Tevijjo sotthiyo camhi vedagū camhi nhātakoti.
 
Itthaṃ sudaṃ rohiṇī therī gāthāyo abhāsīti.
 
Rohiṇītherīgāthā.
 
20. 3
291. Laṭṭhihattho pure āsī so dāni migaluddako,
Āsāya palipā ghorā nāsakkhi pārametave.
 
292. Sumuttaṃ maṃ maññamānā cāpā puttamatosayī,
Cāpāya bandhanaṃ chetvā pabbajissaṃ punopahaṃ. 1
 
293. Mā me kujjha mahāvīra mā me kujjha mahāmunī,
Na hi kodhaparetassa suddhi atthi kuto tapo.
 
294. Pakkamissaṃ [PTS Page 152] [\q 152/] ca nālāto kodha nālāya vacchati,
Bandhantī2 itthi rūpena samaṇe dhammajīvino.
 
1 Punocahaṃ-sīmu.
2 Bandhati-machasaṃ. Bandhanti-sīmu.
 
[BJT Page 68] [\x 68/]
295. Ehi kāḷa nivattassu bhuñjakāme yathā pure
Ahañca te vasī katā ye ca me santi ñātakā.
 
296. Etto cāpi catubbhāgaṃ yathā bhāsasi tvaṃ ca me
Tayi rattassa posassa uḷāraṃ vata taṃ siyā.
 
297. Kāḷaṅginiṃ va takkāriṃ pupphitaṃ girimuddhanī
Phullaṃ dāḷimayaṭṭhiṃva anto dīpeva pāṭaḷiṃ.
 
298. Haricandanalittaṅgiṃ kāsikuttamadhāriṇiṃ
Taṃ maṃ rūpavatiṃ santiṃ kassa ohāya gacchasi.
 
299. Sākuntikova sakuṇiṃyathā bandhitumicchati,
Āharimena rūpena na maṃ tvaṃ bādhayissasi.
 
300. Imaṃ ca me puttaphalaṃ kāḷa uppādi. Ṃ tayā,
Taṃ maṃ puttavatiṃ santiṃ kassa ohāya gacchasi.
 
301. Jahanti putte sappaññā tato ñātī tato dhanaṃ,
Pabbajanti mahāvīrā nāgo chetvāva bandhanaṃ.
 
302. Idāni te imaṃ puttaṃ daṇḍena churikāya vā,
Bhūmiyaṃ vā nisumbheyyaṃ puttasokā na gacchasi.
 
303. Sace putaṃ sigālānaṃ kukkurānaṃ padāhisi,
Na maṃ puttakate1 jammī, punarāvattayissasi.
 
304. Handa kho dāni bhassante kuhiṃ kāḷa gamissasi,
Katamaṃ [PTS P] gāmaṃ nigamaṃ nagaraṃ rājadhāniyo.
 
305. Ahumha pubbe gaṇino assamaṇā samaṇamānino,
Gāmena gāmaṃ vicarimha nagare rājadhāniyo.
 
306. Eso hi bhagavā buddho nadiṃ nerañjaraṃ pati,
Sabbadukkhappahānāya dhammaṃ deseti pāṇinaṃ
Tassāhaṃ santike gacchaṃ so me satthā bhavissati.
 
307. Vandanaṃ dāni vajjāsi lokanāthaṃ anuttaraṃ
Padakkhiṇaṃ ca katvāna ādiseyyāsi dakkhiṇaṃ.
 
308. Etaṃ kho labbhamamhehi yathā bhasasi tvaṃ ca me
Vandanaṃ dāni te vajjaṃ lokanāthaṃ anuttaraṃ,
Padakkhiṇaṃ ca katvāna ādisissāmi dakkhiṇaṃ.
 
1 Puttakatte-machasaṃ, sīmu.
 
[BJT Page 70] [\x 70/]
309. Tatova kālo pakkāmi nadiṃ nerañjaraṃ pati,
So addasāsi sambuddhaṃ desentaṃ amataṃ padaṃ.
 
310. Dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ,
Ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ.
 
311. Tassa pādāni vanditvā katvāna taṃ padakkhiṇaṃ,
Cāpāya ādisitvāna pabbaji anagāriyaṃ
Tisso vijjā anuppattā kataṃ buddhassa sāsananti.
 
Itthaṃ sudaṃ cāpā therī gāthāyo abhāsīti.
 
Cāpātherīgāthā.
 
20. 4
312. Petāni bhoti puttāni khādamānā tuvaṃ pure
Tuvaṃ divā ca ratto ca atīva paritappasi.
 
313. Sājja sabbāni khāditvā sataputtāni brāhmaṇī,
Vāseṭṭhi kena vaṇṇena na bāḷhaṃ paritappasi.
 
314. Bahūni puttasatāni ñātisaṅghasatāni ca
Khāditāni atītaṃse mama tuyhaṃ ca brāhmaṇa.
 
315. Sāhaṃ nissaraṇaṃ ñatvā jāniyā maraṇassa ca
Na socāmi na rodāmi na cāpi paritappayiṃ.
 
316. Abbhutaṃ vata vāseṭṭhi vācaṃ bhāsasi edisiṃ,
Kassa tvaṃ dhammamaññāya thiraṃ bhāsasi edisaṃ.
 
317. Esa brāhmaṇa sambuddho nagaraṃ mithilaṃ pati,
Sabbadukkhappahānāya dhappaṃ desesi pāṇinaṃ.
 
318. Tassa brāhmaṇa1 arahato'dhammaṃ sutvā nirūpadhiṃ,
Tattha viññātasaddhammā puttasokaṃ vyapānudiṃ.
 
319. So ahampi gamissāmi nagaraṃ mithilaṃ pati,
Appeva maṃ so bhagavā sabbadukkhā pamocaye,
Addasa brāhmaṇo buddhaṃ vippamuttaṃ nirūpadhiṃ.
 
320. Sossa dhammamadesesi muni dukkhassa pāragū,
Dukkhaṃ dukkhasamuppāsaṃ dukkhassa ca atikkamaṃ,
Ariyañcaṭṭhaṅginaṃ maggaṃ dukkhūpasamagāminaṃ.
 
321. Tattha viññātasaddhammo pabbajjaṃ samarocayiṃ,
Sujāto tīhi rattihi tisso vijjā aphassayī.
 
1 Brahme-machasaṃ.
 
[BJT Page 72] [\x 72/]
322. Ehi sārathi gacchāhi rathaṃ nīyādiyāhi'maṃ,
Ārogyaṃ brāhmaṇiṃ vajjā pabbajitodāni brāhmaṇo,
Sujāto tīhi rattihi tisso vijjā aphassayī.
 
323. Tato ca rathamādāya sahassaṃ cāpi sārathi,
Ārogyaṃ brāhmaṇiṃvoca pabbajitodāni brāhmaṇo,
Sujāto tīhi rattihi tisso vijjā aphassayī.
 
324. Etaṃ cāhaṃ assarathaṃ sahassaṃ cāpi sārathi,
Tevijjaṃ brāhmaṇaṃ ñatvā1 puṇṇapattaṃ dadāmi te.
 
325. Tuyheva hotvassaratho2 sahassaṃ cāpi brāhmaṇī,
Ahampi pabbajissāmi varapaññassa santike.
 
326. Hatthī [PTS] gavassaṃ maṇikuṇḍalañca
Phītañcimaṃ gahavibhavaṃ pahāya,
Pitā pabbajito tuyhaṃ
Bhuñja bhogāni sundarī tuvaṃ dāyādikā kule.
 
327. Hatthī gavassaṃ maṇikuṇḍalañca
Rammaṃ cimaṃ gahavibhavaṃ pahāya,
Pitā pabbajito mayhaṃ puttasokena aṭṭito
Ahampi pabbajissāmi bhātusokena aṭṭitā.
 
328. So te ijjhatu saṅkappo yaṃ tvaṃ patthesi sundarī,
Uttiṭṭhapiṇḍo uñchā ca paṃsukūlaṃ ca cīvaraṃ,
Etāni abhisambhonti paraloke anāsavā.
 
329. Sikkhamānāya me ayye dibbacakkhuṃ3 visodhitaṃ,
Pubbenivāsaṃ jānāmi yattha me vusitaṃ pure.
 
330. Tuvaṃ nissāya kalyāṇī therī saṅghassa sobhane,
Tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
 
331. Anujānāhi me ayye icche sāvatthi gantave,
Sīhanādaṃ nadissāmi buddhaseṭṭhassa santike.
 
332. Passa sundarī satthāraṃ hemavaṇṇaṃ harittacaṃ,
Adantānaṃ dametāraṃ sambuddhamakutobhāyaṃ.
 
333. Passa sundarimāyantiṃ vippamuttaṃ sirūpadhiṃ,
Vītarāgaṃ visaṃyuttaṃ katakiccaṃ anāsavaṃ.
 
334. Bārāṇasito nikkhamma tava santikamāgatā,
Sāvikā te mahāvīra pāde vandati sundarī.
 
1 Sutvā-machasaṃ.
2 Tumheva hotussaratho-sīmu.
3 Dibbacakkhu-machasaṃ.
 
[BJT Page 74] [\x 74/]
335. Tuvaṃ buddho tuvaṃ satthā tuyhaṃ dhītāmhi brāhmaṇa,
Orasā mukhato jātā katakiccā nāsavā.
 
336. Tassā te svāgataṃ bhadde tato te adurāgataṃ,
Evaṃ hi dantā āyanti satthupādāni vanditā,
Vītarāgā visaṃ yuttā katakiccā anāsavā'ti.
 
Itthaṃ sudaṃ sundarī therī gāthāyo abhāsīti.
 
Sundarītherīgāthā.
 
20. 5
337. Daharā ahaṃ suddhavasanā yaṃ pure dhammamassuṇiṃ,
Tassā me appamattāya saccābhisamayo ahu.
 
338. Tatohaṃ sabbakāmesu bhusaṃ aratimajjhagaṃ,
Sakkāyasmiṃ bhayaṃ disvā nekkhammaññeva1 pīhaye.
 
339. Hitvānahaṃ ñātigaṇaṃ dāsakammakarāni ca,
Gāmakkhettāni phītāni ramaṇīye pamodite.
 
340. Pahāyāhaṃ pabbajitā sāpateyyamanappakaṃ,
Evaṃ saddhāya nikkhamma saddhamme suppavedite
Na metaṃ2 assa patirūpaṃ ākiñcaññaṃ hi patthaye.
 
341. Yo jātarūpaṃ rajataṃ chaḍḍetvā punarāgame
Rajataṃ jātarūpaṃ vā na bodhāya na santiyā
Netaṃ samaṇa sāruppaṃ na etaṃ ariyaṃ dhanaṃ. 3
 
342. Lobhanaṃ madanaṃ cetaṃ mohanaṃ rajavaḍḍhanaṃ,
Sāsaṅkaṃ bahu āyāsaṃ natthi cettha dhuvaṃ ṭhiti.
 
343. Ettha rattā pamattā ca saṃkiliṭṭhamanā narā,
Aññamaññena vyāruddhā puthupubbanti medhagaṃ.
 
344. Vadho bandho parikleso jāni sokapariddavo,
Kāmesu adhipannānaṃ dissate vyasanaṃ bahuṃ.
 
345. Taṃ maṃ ñātī amittāva kiṃ vo kāmesu yuñjatha,
Jānātha maṃ pabbajitaṃ kāmesu bhayadassaniṃ.
 
1 Nekkhammameva-machasaṃ.
2 Netaṃ-machasaṃ.
3 Ariyaddhanaṃ-machasaṃ.
 
[BJT Page 76] [\x 76/]
346. Na [PT] hiraññasuvaṇṇena parikkhīyanti āsavā
Amittā vadhakā kāmā sapattā sallabandhanā.
 
347. Taṃ maṃ ñātī amittāva kiṃ vo kāmesu yuñjatha,
Jānātha maṃ pabbajitaṃ muṇḍaṃ saṅghāṭipārutaṃ.
 
348. Uttiṭṭhapiṇḍo uñcho ca paṃsukūlaṃ ca cīvaraṃ,
Etaṃ kho mama sāruppaṃ anāgārūpanissayo.
 
349. Vantā mahesīhi kāmā ye dibbā ye ca mānusā
Khemaṭṭhāne vimuttā te pattā te acalaṃ sukhaṃ.
 
350. Sāhaṃ kāmehi saṅgacchiṃ yesu tāṇaṃ na vijjati,
Amittā vadhakā kāmā aggikkhandhasamā1 dukhā.
 
351. Paripantho esa bhayo savighāto sakaṇṭako,
Gedho suvisamo lepo mahanto mohanāmukho.
 
352. Upasaggo bhīmarūpo kāmā sappasirūpamā,
Ye bālā abhinandanti andhabhūtā puthujjanā.
 
353. Kāmapaṅkena sattāhi bahū loke aviddasu,
Pariyantaṃ nābhijānanti jātiyā maraṇassa ca.
 
354. Duggatigamanaṃ maggaṃ manussā kāmahetukaṃ,
Bahuṃ ve paṭipajjanti attano rogamāvahaṃ.
 
355. Evaṃ amittajananā tāpanā saṃkilesikā,
Lokāmisā bandhanīyā2 kāmā maraṇabandhanā.
 
356. Ummādanā ullapanā kāmā cittappamāthino3
Sattānaṃ saṃkilesāya khipaṃ4 mārena oḍḍitaṃ.
 
357. Anantādīnavā kāmā bahudukkhā mahāvisā,
Appassādā [PTS Page 158] [\q 158/] raṇakarā sukkapakkhavisosanā.
 
358. Sāhaṃ etādisaṃ katvā vyasanaṃ kāmahetukaṃ,
Na taṃ paccāgamissāmi nibbānābhiratā sadā.
 
1 Aggikkhandhūpamā-machasaṃ.
2 Bandhanīyā-
3 Cittappamaddino-machasaṃ. Pu.
4 Khippaṃ-machasaṃ.
 
[BJT Page 78] [\x 78/]
359. Raṇaṃ taritvā1 kāmānaṃ sītibhāvābhikaṅkhinī,
Appamattā vihassāmi tesaṃ saṃyojanakkheye.
 
360. Asokaṃ virajaṃ khemaṃ ariyañcaṭṭhaṅgikaṃ ujuṃ,
Taṃ maggaṃ anugacchāmi yena tiṇṇā mahesino.
361. Imaṃ passatha dhammaṭṭhaṃ subhaṃ kammāradhītaraṃ,
Anejaṃ upasampajja rukkhamūlamhi jhāyati.
 
362. Ajjaṭṭhamī pabbajitā saddhā saddhammasobhanā,
Viṇituppalavaṇṇāya tevijjā maccuhāyinī.
 
363. Sāyaṃ bhujissā anaṇā bhikkhunī bhāvitindriyā,
Sabbayogavisaṃyuttā katakiccā anāsavā.
 
364. Taṃ sakko devasaṅghena upasaṅkamma iddhiyā,
Namassati bhūtapati subhaṃ kammāradhītaranti.
 
Itthaṃ sudaṃ subhā kammāradhītā therī gāthāyo abhāsīti.
 
Subhākammāradhītutherīgāthā.
 
Vīsatinipāto niṭṭhito.
 
1 Karitvā-machasaṃ.
 
[BJT Page 80] [\x 80/]
Tiṃsatinipāto.
 
30. 1
365. Jīvakambavanaṃ rammaṃ gacchantiṃ bhikkhunīṃ subhaṃ,
Dhuttako sannivāresi tamenaṃ abravī subhā.
 
366. Kiṃ te aparādhitaṃ mayā yaṃ maṃ ovariyāna tiṭṭhasi,
Na hi pabbajitāya āvuso puriso samphusanāya kappati.
 
367. Garuke mama satthusāsane yā sikkhā sugatena desitā,
Parisuddhapadaṃ [PTS Page 159] [\q 159/] anaṅgaṇaṃ kiṃ maṃ ovariyāna tiṭṭhasi.
 
368. Āvilacitto anāvilaṃ sarajo vītarajaṃ anaṅgaṇaṃ,
Sabbattha vimuttamānasaṃ kiṃ maṃ ovariyāna tiṭṭhasi.
 
369. Daharā ca apāpikā casi kiṃ te pabbajjā karissati,
Nikkhipa kāsāya cīvaraṃ ehi ramāmase pupphite1 vane.
 
370. Madhurañca pavanti sabbaso kusumarajena samuṭṭhitā dumā,
Paṭhamavasanto sukho utu ehi ramāmase pupphite1 vane.
 
371. Kusumitasikharāva pādapā abhigacchantiva māluteritā,
Kā tuyhaṃ rati bhavissati yadi ekā vanamotarissasi.
 
372. Vāḷamigasaṅghasevitaṃ kuñjaramattakareṇulolitaṃ,
Asahāyikā gantumicchasi rahitaṃ bhiṃsanakaṃ mahāvanaṃ.
 
373. Tapanīyakatāva dhītikā vicarasi cittaratheva2 accharā,
Kāsikasukhumehi vagguhi sobhasi vasanehi nūpame.
 
374. Ahaṃ tava vasānugo siyaṃ yadi viharemase kānanantare,
Na hi catthi tayā piyataro pāṇo kinnarimandalocane.
 
375. Yadi me vacanaṃ karissasi sukhitā ehi agāramāvasa,
Pāsādanivātavāsinī parikammaṃ te karonti nāriyo,
 
1 Supupphite-machasaṃ.
2 Cittalateva-machasaṃ.
 
[BJT Page 82] [\x 82/]
376. Kāsikasukhumāsi dhāraya abhirohehi1 ca mālavaṇṇakaṃ,
Kañcanamaṇimuttakaṃ [PTS Page 160] [\q 160/] bahuṃ vividhaṃ ābharaṇaṃ karomi te.
 
377. Sudhotarajapacchadaṃ subhaṃ goṇakatūlita santhataṃ navaṃ,
Abhiruha sayanaṃ mahārahaṃ candanamaṇḍita sāragandhikaṃ.
 
378. Uppalañca udakato uggataṃ2 yathā taṃ amanussa sevitaṃ,
Evaṃ tuvaṃ brahmacārinī sakesu aṅgesu jaraṃ gamissasi.
 
379. Kiṃ te idha sārasammataṃ kuṇapapūramhi susānavaḍḍhane
Bhedanadhamme kalebare yaṃ disvā vimano udikkhasi.
 
380. Akkhīni ca turiyāriva kinnariyāriva pabbatantare
Tava me nayanānudikkhiya bhiyyo kāmaratī pavaḍḍhati.
 
381. Uppalasikharoparāni te vimale hāṭakasannibhe mukhe
Tava me nayanānudikkhiya bhiyyo kāmaguṇo pavaḍḍhati.
 
382. Api dūragatā saramhase āyatapamhe visuddhadassane
Na hi catthi tayā piyataro nayanā kinnarimandalocane.
 
383. Apathena payātumicchasi candaṃ kīḷanakaṃ gavessasi
Meruṃ laṅghetumicchasi yo tvaṃ buddhasutaṃ maggayase.
 
384. Natthi [PTS Page 161] [\q 161/] loke sadevake rāgo yattha'pi'dāni me siyā
Napi naṃ jānāmi kīriso atha maggena hato samūlako.
 
385. Iṅgālakuyāva ujjhato visapattoriva aggato kato
Napi naṃ passāmi kīriso atha maggena hato samūlako,
 
386. Yassā siyā apaccavekkhitaṃ satthā vā anupāsito siyā,
Tvaṃ tādisikaṃ palohaya jānantiṃ so imaṃ vihaññasi.
 
387. Mayhaṃ hi akkuṭṭhavandite sukhasukkhe ca sati upaṭṭhitā,
Saṅkhatamasubhanti jāniya sabbattheva mano na lippati. 3
 
1 Abhiropehi-machasaṃ.
2 Uppalaṃ cudakā samuggataṃ-machasaṃ.
3 Limpati-[PTS.]
 
[BJT Page 84] [\x 84/]
388. Sāhaṃ sugatassa sāvikā maggaṭṭhaṅgikayānayāyinī,
Uddhaṭasallā anāsavā suññāgāragatā ramāmahaṃ.
 
389. Diṭṭhāhi mayā sucittitā sombhā dārukapillakāni vā
Tantīhi ca khīlakehi ca vinibaddhā vividhaṃ panaccakā.
 
390. Tamhuddhaṭe tantikhīlake vissaṭṭhe vikale paripakkhite
Avinde khaṇḍaso kate kimhi tattha manaṃ nivesaye.
 
391. Tathūpamā dehakāni maṃ tehi dhammehi vinā na vattanti,
Dhammehi vinā na vattati kimhi tattha manaṃ nivesaye.
 
392. Yathā haritālena makkhitaṃ addasa cittikaṃ bhittiyā kataṃ,
Tamhi [PTS Page 162] [\q 162/] te viparīta dassanaṃ saññā mānusikā niratthikā.
 
393. Māyaṃ viya aggato kataṃ supinanteva suvaṇṇapādapaṃ,
Upagacchasi andharittakaṃ janamajjheriva rupparūpakaṃ,
 
394. Vaṭṭaniriva koṭarohitā majjhe bubbulakā saassukā
Piḷakoḷikā ettha jāyati vividhā cakkhuvidhā ca piṇḍitā.
 
395. Uppāṭiya cārudassanā na ca pajjittha asaṅgamānasā,
Handa te cakkhuṃ harassu taṃ tassa narassa adāsi tāvade.
 
396. Tassa ca viramāsi tāvade rāgo tattha khamāpayī ca naṃ,
Sotthi siyā brahmacāriṇī na puno edisakaṃ bhavissasi,
 
397. Āsādiya edisaṃ janaṃ aggiṃ pajjalitaṃ va liṅgiya,
Gaṇhiya āsivisaṃ viya api nu sotthi siyā khamehi no.
 
398. Muttā ca tato sā bhikkhuṇī agamī buddhavarassa santikaṃ,
Passiya varapuññalakkhaṇaṃ cakkhu āsi yathā purāṇakanti.
 
Itthaṃ sudaṃ subhā jīvakambavanikā therī gāthāyo abhāsīti.
 
Jīvakambavanikasubhātherīgāthā.
 
Tiṃsati nipāto niṭṭhito.
 
[BJT Page 86] [\x 86/]
40. Cattālīsatinipāto.
 
40. 1
399. Nagaramhi kusumanāme pāṭaliputtamhi puthuviyā1 raṇḍe
Sakyakulakulīnāyo dve bhikkhunīyo hi guṇavatiyo.
 
400. Isidāsī [PTS Page 163] [\q 163/] tattha ekā
Dutiyā bodhittherī2 sīlasampannā ca,
Jhānajjhāyanaratā yo
Bahussutāyo dhutakilesāyo.
 
401. Tā piṇḍāya caritvā
Bhattatithaṃ kariya dhotapattāyo,
Rahitamhi sukhanisinnā
Imā girā abbhudīresuṃ.
 
402. Pāsādikāsi ayye
Isidāsī vayopi te aparihīno,
Kiṃ disvāna vyākulikaṃ3
Athāsi nekkhammamanuyuttā.
 
403. Evaṃ anuyuñjiyamānā sā
Rahite dhammadesanā kusalā,
Isidāsī vacanamabravī
Suṇa bodhi yathamhi pabbajitā.
 
404. Ujjeniyā puravare
Mayhaṃ pitā sīlasaṃvuto seṭṭhi,
Tassamhi ekadhītā
Piyā manāpā ca dayitā ca.
 
405. Acha me sāketato varakā4
Āgavachumuttamakulīkā5
Seṭṭhīpahūtaratano
Tassa maṃ suṇhamadāsi tāto.
 
406. Sassuyā sasurassa ca
Sāyaṃ pātaṃ paṇāmamupagamma,
Sirasā karomi pāde
Vandāmi yathamhi anusiṭṭhā.
 
407. Yā mayhaṃ sāmikassa
Bhaginiyo bhātuno paṭijano,
Tamekavarakampi disvā
Ubbiggā āsanaṃ dadāmi. 6
 
1 Pathaviyā-machasaṃ, [PTS.] Puthaviyā-a.
2 Bodhinī-[PTS.]
3 Vālikaṃ-
4 Varako-[PTS.]
5 Kulīno-[PTS.]
6 Demi-[PTS.]
 
[BJT Page 88] [\x 88/]
408. Annena ca pānena ca
Kajjena ca yaṃ ca tattha sannihataṃ,
Chādemi upanayāmi
Demi ca yaṃ yassa patirūpaṃ.
 
409. Kālena upaṭṭhahitvā
Gharaṃ sampagamāmi ummāre,
Dhovanti hatthapāde
Pañjalikā sāmikaṃ upemi ca.
 
410. Kocchaṃ pasādamañjaniñca1
Ādāsakañca gaṇhitvā
Parikamma [PTS Page 164] [\q 164/] kārikā viya
Sayameva patiṃ vibhūsemi.
 
411. Sayameva odanaṃ sādhayāmi
Sayameva bhājanaṃ dhovantī,
Mātāva ekaputtakaṃ
Tadā2 bhattāraṃ paricarāmi.
 
412. Evaṃ maṃ bhatikaṃ3 anurattaṃ
Kārikaṃ nihatamānaṃ
Uṭṭhāyikaṃ analasaṃ
Sīlavatiṃ dussate bhattā.
 
413. So mātarañca pitarañca
Bhaṇati āpucchāhaṃ gamissāmi,
Isidāsiyā na vacchaṃ
Ekāgārehaṃ sahavatthuṃ.
 
414. Mā evaṃ putta avaca
Isidāsī vaṇḍitā parivyattā,
Uṭṭhāyikā analasā
Kiṃ tuyhaṃ na rocate putta.
 
415. Na ca me hiṃsati kiñci
Na cāhaṃ isidāsiyā saha vacchaṃ
Dessāva me alaṃ me
Apucchāhaṃ gamissāmi.
 
416. Tassa vacanaṃ suṇītvā
Sassu sasuro ca maṃ apucchiṃsu,
Kissa tayā aparaddhaṃ
Bhaṇa vissatthā yathā bhūtaṃ.
 
417. Napihaṃ aparajjhaṃ4 kiñci
Napi hiṃsemi na bhaṇāmi dubbacanaṃ,
Kiṃ sakkā kātuyye
Yaṃ maṃ viddessate5 bhattā.
 
1 Pasādamañjanañca-sīmu. Pasādaṃ añjanā-[PTS.]
2 Tathā-machasaṃ, [PTS.]
3 Bhattikataṃ-machasaṃ, [PTS.]
4 Aparajjhaṃ-sīmu, dhū.
5 Videssate-[PTS.]
 
[BJT Page 90] [\x 90/]
418. Te maṃ pitu gharaṃ pati
Nayiṃsu vimanā dukhena adhibhūtā, 1
Puttaṃ anurakkhamānā
Jitamhase rūpiniṃ lakkhiṃ.
 
419. Atha maṃ adāsi tāto
Aḍḍhassa saramhi dutiyakulikassa,
Tato upaḍḍhasuṅkena
Yena maṃ vindatha seṭṭhi.
 
420. Tassapi gharamhi māsaṃ
Avasī atha sopi maṃ paṭicchasi,
Dāsīva [PTS Page 165] [\q 165/] upaṭṭhahanti
Adūlikaṃ sīlasampannaṃ.
 
421. Bhikkhāya ca vicarantaṃ
Damakaṃ dantaṃ me pitā bhaṇati,
Hohisi me jāmātā
Nikkhipa pontiñca2 ghaṭikañca.
 
422. Sopi vasitvā pakkhamatha3
Tātaṃ bhaṇati dehi me pontiṃ2
Ghaṭikañca mallakañca
Punapi bhakkhaṃ carissāmi.
 
423. Atha naṃ bhaṇati tāto
Ammā sabbo ca me ñātagaṇavaggo,
Kiṃ te na kirati idha
Bhaṇa khippaṃ taṃ te karihiti.
 
424. Evaṃ bhaṇito bhaṇati
Yadi me attā sakkoti alaṃ mayhaṃ,
Isidāsiyā na saha vacchaṃ
Ekagharehaṃ saha vatthuṃ.
 
425. Vissajjito gato so
Ahampi ekākinī vicintemi,
Apucchitūna gacchaṃ
Marikāye4 vā pabbajissaṃ vā.
 
426. Atha ayyā jinadattā
Āgacchi gocarāya caramānā,
Tātakulaṃ vinayadharī
Bahussutā sīlasampannā.
 
427. Taṃ disvānamhākaṃ
Uṭṭhāyāsanaṃ tassā paññāpayiṃ,
Nisinnāya ca pāde
Vanditvā bhojanaṃ adāsiṃ.
 
1 Avibhūtā-sīmu. 12, Pa, [PTS.]
2 Poṭhiṃ-machasaṃ.
3 Pakkhaṃ atha-machasaṃ. Pakkamutha-sīmu, [PTS.]
4 Marituye-machasaṃ.
 
[BJT Page 92] [\x 92/]
428. Annena ca pānena ca
Khajjena ca yaṃ ca tattha sannihitaṃ,
Santappayitvāvocaṃ
Ayye icchāmi pabbajitunti.
 
429. Atha maṃ bhaṇati tāto
Idheva puttaka carāhi tvaṃ dhammaṃ
Annena ca pānena va
Santappaya samaṇe dvijātī ca.
 
430. Athāhaṃ bhaṇāmi tātaṃ
Rodantī añjaliṃ paṇāmetvā,
Pāpaṃ hi mayā pakataṃ
Kammaṃ naṃ nijjarissāmi.
 
431. Atha [PTS Page 166] [\q 166/] maṃ bhaṇati tāto
Pāpuṇa bodhiṃ ca aggadhammaṃ ca,
Nibbānaṃ ca labhassu
Yaṃ sacchikari dvipadaseṭṭho.
 
432. Mātāpitū abhivāsayitvā
Sabbaṃ ca ñātigaṇavaggaṃ,
Sattāhaṃ pabbajitā
Tisso vijjā aphassayiṃ.
 
433. Jānāmi attano satta
Jātiyo yassāyaṃ phalaṃ vipāko,
Taṃ tava ācikkhissaṃ
Taṃ ekamanā nisāmehi.
 
434. Nagaramhi erakacche
Suvaṇṇakāro ahaṃ pahūkadhano,
Yobbanamadena matto
So paradāramasevihaṃ.
 
435. Sohaṃ tato cavitvā
Nirayamhi apaccisaṃ ciraṃ,
Pakko tato ca uṭṭhahitivā
Makkaṭiyā kucchamhi okkamiṃ.
 
436. Sattāhajātakaṃ maṃ
Mahākapiyūthapo nillacchesi,
Tassetaṃ kammaphalaṃ
Yathāpi gantvāna paradāraṃ.
 
437. Sohaṃ tato cavitvā
Kālaṃ karitvā sindhavāraññe,
Kāṇāya ca khañjāya ca
Eḷakiyā kucchamokkamiṃ.
 
[BJT Page 94] [\x 94/]
438. Dvādasavassāni ahaṃ
Nillacchito dārake parivahitvā,
Kimināvaṭṭā akallo
Yathāpi gantvāna paradāraṃ.
 
439. Sohaṃ tato cavitvā
Govāṇijakassa gāviyā jāto,
Vaccho lākhā tambo
Nillacchito dvādase māse.
 
440. Voḍhana naṅgalamahaṃ
Sakaṭañca dhārayāmi,
Andho vaṭṭo akallo
Yathāpi gantvāna paradāraṃ.
 
441. Sohaṃ tato cavitvā
Vithiyā dāsiyā ghare jāto,
Neva mahilā na puriso
Yathāpi gantvāna paradāraṃ.
 
442. Tiṃsati [PTS Page 167] [\q 167/] vassamhi mato
Sākaṭikakulamhi dārikā jātā,
Kapaṇamhi appabhoge
Dhanikapurisapātabahulamhi.
 
443. Taṃ maṃ tato satthavāho
Ussannāya vipulāya vaḍḍhayā,
Vikaḍḍhati vilapantiṃ
Acchinditvā kulagharassa.
 
444. Atha soḷasame vasse
Disvāna maṃ patta yobbanaṃ,
Kaññamorundhatassa putto
Giridāso nāma nāmena.
 
445. Tassapi aññā bhariyā
Sīlavatī guṇavatī yasavatī ca,
Anurattaṃ bhattāraṃ
Tassāhaṃ viddesanamakāsiṃ.
 
446. Tassetaṃ kammaphalaṃ
Yaṃ maṃ apakiritūna gacchantī,
Dāsīva upaṭṭhahantiṃ
Tassapi anto kato mayāti.
 
Itthaṃ sudaṃ isidāsī therī gāthāyo abhāsīti.
 
Isidāsitherīgāthā.
 
Cattālīsatinipāto samatto.
 
[BJT Page 96] [\x 96/]
Mahānipāto.
 
1 447. Mantāvatiyā nagare
Rañño koñcassa aggamahesiyā,
Dhītā āsi1 sumedhā
Pasāditā2 sāsanakarehi.
 
448. Sīlavatī cittakathā
Bahussutā buddhasāsane vinītā,
Mātāpitaro upagamma
Bhaṇati ubhayo nisāmetha.
 
449. Nibbānābhiratāhaṃ
Asassataṃ bhavagataṃ yadipi dibbaṃ,
Kimaṅga pana tucchā kāmā
Appassādā bahuvighātā.
 
450. Kāmā kaṭukā āsī-
Visūpamā yesu mucchitā bālā,
Te dīgharattaṃ niraye
Samappitā haññante dukkhitā.
 
451. Socanti pāpakammā
Vinipāte pāpabuddhito,
Sadā kāyena vācāya
Manasā ca asaṃvutā.
 
452. Bālā te duppaññā
Acetanā dukkhasamudayo ruddhā
Desente ajānantā
Na bujjhate ariyasaccāni.
 
453. Saccāni [PTS Page 168] [\q 168/] amma buddhavara-
Desitāni te bahutarā ajānantā,
Ye abhanandanti bhavagataṃ
Pihenti4 devesu upapattiṃ.
 
454. Devesupi upapatti
Asassatā bhavagate aniccamhi,
Na ca santasanti bālā
Punappunaṃ jāyitabbassa.
 
455. Cattāro vinipātā
Dve ca gatiyo kathañci labbhanti
Na ca vinipātagatānaṃ
Pabbajjā atthi nirayesu.
 
1 Siṃ-sīmu. 1, 2, A.
2 Pāsādikā-sīmu. 1, A.
3 Pāpāvuddhino-sīmu. 1, 2, A.
4 Pihanti-[PTS.]
 
[BJT Page 98] [\x 98/]
456. Anujānātha maṃ ubhayo
Pabbajituṃ dasabalassa pāvacane
Appossukkā ghaṭissaṃ
Jātimaraṇappahānāya.
 
457. Kiṃ bhavagatena1 abhinanditena
Kāyakalinā asārena,
Bhavataṇhāya nirodhā
Anujānātha pabbajissāmi.
 
458. Buddhānaṃ uppādo
Vivajjito akkhaṇo khaṇo laddho,
Sīlāni brahmacariyaṃ
Yāvajīvaṃ na dūseyyaṃ.
 
459. Evaṃ bhanati suredhā
Mātāpitaro na tāva āhāraṃ,
Āhariyāmi2 gahaṭṭhā
Maraṇavasaṃ gatāva hessāmi.
 
460. Mātā dukkhitā rodati
Pitā ca assā sabbaso samabhigato, 3
Ghaṭenti saññāpetuṃ4
Pāsādatale chamāpatitaṃ.
 
461. Uṭṭhehi puttaka kiṃ socitena
Dinnāsi vāraṇavatimhi
Rājā aṇīkadatto5
Abhirūpo tassa tvaṃ dinnā.
 
462. Aggamahesī bhavissasi
Aṇīkadattassa rājino bhariyā,
Sīlāni brahmacariyaṃ
Pabbajjā dukkarā puttaka.
 
463. Rajje āṇā dhanamissariyaṃ
Bhogā sukhā daharikāsi, 6
Bhuñjāhi kāmabhoge
Vāreyyaṃ hotu te putta.
 
464. Atha ne bhaṇati sumedhā
Mā īdisikānaṃ bhavagataṃ asāraṃ,
Pabbajjā vā hehiti,
Maraṇaṃ vā me naceva vāreyyaṃ.
 
465. Kimiva [PTS Page 169] [\q 169/] pūtikāyamasuciṃ
Savanagandhaṃ bhayānakaṃ kuṇapaṃ
Abhisaṃviseyyaṃ bhastaṃ
Asakiṃ paggharaṇaṃ7 asucipuṇṇaṃ.
 
1 Bhavagate-sīmu. 1, 2.
2 Āhariyā-[PTS.]
3 Samabhighāto-
4 Vāyamanti-pu.
5 Aṇikaratta-machasaṃ.
6 Daharikāpi-[PTS.]
7 Paggharitaṃ-machasaṃ.
 
[BJT Page 100] [\x 100/]
466. Kimiva tāhaṃ jānantī
Vikūlakaṃ maṃsasoṇitupalittaṃ, 1
Kimikulālayaṃ sakuṇabhattaṃ
Kalebaraṃ kissa dīyatīti.
 
467. Nibbuyhati susānaṃ
Aciraṃ kāyo apetaviññāṇo
Chuddho2 kaliṅgaraṃ viya
Jigucchamānehi ñātīhi.
 
468. Chuddhunaṃ taṃ susāne
Parabhattaṃ nahāyanti jigucchantā,
Niyakā mātāpitaro
Kiṃ pana sādhāraṇā janatā.
 
469. Ajjhositā asāre
Kalebare aṭṭhinahārusaṅghāte,
Khelassuccārapassava
Paripuṇṇe pūtikāyamhi.
 
470. Yo na vinibbhujitvā
Abbhantaramassa bāhiraṃ kayirā,
Gandhassa asahamānā
Sakāpi mātā jiguccheyya.
 
471. Khandhadātuāyatanaṃ
Saṅkhataṃ jātimūlakaṃ dukkhaṃ,
Yoniso anuvicinantī3
Vāreyyaṃ kissa iccheyyaṃ.
 
472. Divase divase tisatti
Satāni nava navā pateyyuṃ kāyamhi,
Vassasatampi ca ghāto
Seyyo dukkhassa cevaṃ4 khayo.
 
473. Ajjhapagacche ghātaṃ
Yo viññāyevaṃ5 satthuno vacanaṃ,
Dīgho tesaṃ saṃsāro
Punappunaṃ haññamānānaṃ.
 
474. Devesu manussesu ca
Tracchānayoniyā asurakāye,
Petesu [PTS Page 170] [\q 170/] ca nirayesu ca
Aparimitā dissare6 ghātā.
 
475. Ghātā nirayesu bahū
Vinipātagatassa pīḷiyamānassa7
Devesupi attāṇaṃ
Nibbānasukhā paraṃ natthi.
 
1 Soṇitapalittaṃ-[PTS.]
2 Chuṭṭho-[PTS.]
3 Aruciṃ bhaṇantī-[PTS.]
4 Ceva-[PTS.]
5 Viññu evaṃ-[PTS.]
6 Dissante-sīmu. Dīyante-[PTS.]
7 Kilissamānassa-[PTS.]
 
[BJT Page 102] [\x 102/]
476. Pattā te nibbānaṃ
Ye yuttā dasabalassa pāvacane,
Appossukkā ghaṭenti
Jātimaraṇappahānāya.
 
477. Ajjeva tātabhinikkhamissaṃ
Bhogehi kiṃ asārehi,
Nibbinnā me kāmā
Vantasamā tālāvatthukatā.
 
478. Sācevaṃ bhaṇati pitaraṃ
Aṇīkadatto ca yassa sādinnā1
Upayāsa vāraṇavate
Vāreyyaṃ upaṭṭhite kāle.
 
479. Atha asita nicitamuduke
Kede khaggena chindiya sumedhā,
Pāsādaṃ ca pidhetvā2
Paṭhamajjhānaṃ samāpajji.
 
480. Sā ca tahiṃ samāpannā
Aṇīkadatto3 ca āgato nagaraṃ,
Pāsādeva sumedhā
Aniccasaññā subhāveti.
481. Sā ca manasikaroti
Aṇīkadatto3 ca āruhi turitaṃ
Maṇikanakabhūsitaṅgo
Katañjalī yācati sumedhaṃ.
 
482. Ajje āṇādhanamissariyaṃ
Bhogā sukhā daharikāsi, 4
Bhuñjāhi kāmabhoge
Kāmasukhā sudullabhā loke.
 
483. Nissaṭṭhaṃ te rajjaṃ
Bhoge bhuñjassu dehi dānāni,
Mā dummanā ahosi
Mātāpitaro te dukkhitā.
 
484. Taṃ taṃ bhaṇati suredha
Kāmehi anatthikā vigatamohā,
Mā kāre abhinandi
Kāmesvādīkamaṃ passa.
 
485. Cātuddīpo rājā
Mandhātā āsi kāmabhogīnamaggo
Atitto [PTS Page 171] [\q 171/] kālaṃ kato
Na cassa paripūritā icchā.
 
1 Yassa dinnā-[PTS.]
2 Pidahitvā-machasaṃ.
3 Aṇīkaratto-[PTS.]
4 Daharikāpi-[PTS.]
 
[BJT Page 104] [\x 104/]
486. Sattaratanāni vasseyya
Vuṭṭhimā dasadisā samantena
Na cattha titti kāmānaṃ
Atittāva maranti narā.
 
487. Asisūnūpamā kāmā kāmā sappasirūpamā,
Ukkūpamā anudahanti aṭṭhikaṅkala sannibhā.
 
488. Aniccā addhuvā kāmā bahudukkhā mahāvidā,
Ayogulova santatto saghamūlā dumapphalā. 1
 
489. Rukkhaphalūpamā kāmā maṃsapesūpamā dukhā,
Supinopamā vañcaniyā kāmā yācitakūpamā.
 
490. Sattisūlūpamā kāmā rogo gaṇḍo aghaṃ nighaṃ,
Aṅgārakāsusadisā aghamūlaṃ bhayaṃ vadho.
 
491. Evaṃ bahudukhā kāmā akkhātā antarāyikā,
Gacchatha na me bhavagate vissāso atthi attano.
 
492. Kiṃ mama paro karissati attano sīsamhi ḍayhamānamhi,
Anubandhe jarāmaraṇe tassa ghātāya ghaṭitabbaṃ.
 
493. Dvāraṃ avāpuritavāhaṃ mātāpitaro anīkadattañca
Disvāna chamaṃ nisinne rodante idamavocaṃ.
 
494. Dīgho bālānaṃ saṃsāro punappunañca rodataṃ,
Anamatagge pitu maraṇe bhātu vadhe attano ca vadhe.
 
495. Assu thaññaṃ rudhiraṃ
Saṃsāraṃ anamataggato sarataṃ, 2
Sattānaṃ saṃsarataṃ
Sarāhi aṭṭhīnañca sannicayaṃ.
 
496. Sara caturodadhi upanīte
Assu thañña rudharamhi
Sara ekakappamaṭṭhīnaṃ
Sañcayaṃ vipulena samaṃ.
 
497. Anamatagge [PTS Page 172] [\q 172/] saṃsarato mahiṃ jambudīpamupanītaṃ,
Ke ḷaṭṭhimattagulikā mātāmātusveva nappahonti.
 
1 Dukhapphalā-bahūsu, dukkhapphala-[PTS.]
2 Saratha-sīmu.
 
[BJT Page 106] [\x 106/]
498. Sara tiṇakaṭṭhasākhāpalāsaṃ upanītaṃ anamataggato, 1
Caturaṅgulikā ghaṭikā pitupitusveva nappahonti.
 
499. Sara2 kāṇakacchapaṃ pubbasamudde aparato ca yugacchiddaṃ
Sara tassa ca paṭimukkaṃ manussalābhamhi opammaṃ.
 
500. Sara rūpaṃ pheṇapiṇḍopamassa kāyakaliko asārassa
Khandhe passa anicce sarāhi niraye bahuvighāte. 3
 
501. Sara kaṭasīvaḍḍhante punappunaṃ tāsu tāsu jātisu,
Sara kumbhīgabhayāni ca sarāhi cattāri saccāni.
 
502. Amatamhi vijjamāne kiṃ tava pañcakaṭukena pītena,
Sabbā hi kāmaratiyo kaṭukatarā pañcakaṭukena.
 
503. Amatamhi vijjamāne kiṃ tava kāmehi ye sapariḷāhā4
Sabbā hi kāmaratiyo jalitā kuthitā kampitā santapitā.
 
504. Asapattamhi samāne kiṃ tava kāmehi ye bahusapattā,
Rājaggicoraudakappiyehi sādhāraṇā kāmā bahūsapattā.
 
505. Mokkhamhi vijjamāne kiṃ tava kāmehi yesu5 vadhabandho,
Kāmesu hi asatā kāmā6 vadhabandhanadukkhāni7 anubhonti.
 
506. Ādīpitā [PTS Page 173] [\q 173/] tiṇukkā gaṇhantaṃ dahanti neva muñcantaṃ,
Ukkopamā hi kāmā dahanti ye te na muñcanti.
 
507. Mā appakassa hetu kāmasukhassa vipulaṃ jahī sukhaṃ,
Mā puthulomova balisaṃ gilitvā pacchā vihaññasi.
 
508. Kāmaṃ kāmesu damassu tāva sunakhova saṅkhalābaddho
Kāhinti khu taṃ kāmā chātā sunakhaṃ va caṇḍālā.
 
1 Tiṇakaṭṭhasākhāpalāsaṃ upanītaṃ anamataggato sara-machasaṃ.
2 Saraṃ-machasaṃ.
3 Bahuvighāto-sīmu.
4 Piriḷāhā-machasaṃ, [PTS.]
5 Yesuhi-sīmu, pa.
6 Asakāmā-machasaṃ.
7 Vadhabandhadukhāni-machasaṃ.
 
[BJT Page 108] [\x 108/]
509. Aparimitaṃ ca dukkha bahūni ca cittadomanassāni,
Anubhohisi kāmesu yutto paṭinissaja addhuve kāme.
 
510. Ajaramhi vijjamāne kiṃ tava kāmehi yesu
Jarāmaraṇavyādhagahitā sabbā sabbattha jātiyo.
 
511. Idamajaramidamamaraṃ idamajarāmarapadamasokaṃ,
Asapattamasambādhaṃ akhalitamabhayaṃ nirupatāpaṃ.
 
512. Adhagatamidaṃ bahūhi amatamajjāpi ca labhanīyamidaṃ,
Yo yoniso payuñjati na ca sakkā aghaṭamānena.
 
513. Evaṃ bhaṇati sumedha saṅkharagate ratimalabhamānā,
Anunennyaṇīkadattaṃ kese ca chamaṃ khipi sumedhā.
 
514. Uṭṭhāya aṇīkadatto pañjaliko yāci tassā pitaraṃ so,
Vissajjetha sumedhaṃ pabbajituṃ vimokkhasaccadassā.
 
515. Vissajjitā mātāpitūhi pabbaji sokabhayabhītā,
Cha abhiññā sacchikatā aggaphalaṃ sikkhamānāya.
 
516. Acchariyaṃ [PTS Page 174] [\q 174/] abbhutaṃ taṃ nibbānaṃ āsi rājataññāya,
Pubbenimāsacaritaṃ yathā byākari pacchime kāle.
 
517. Bhagavati koṇāgamane saṅghārāmamhi navanivesamhi
Sakhiyo tisso janiyo vihāradānaṃ adāsimhāse. 1
 
518. Dasakkhattūṃ sanakkhattuṃ dasasatakkhattuṃ satāni ca satakkhattuṃ,
Devesu upapajjimha ko pana vādo manussesu.
 
519. Devesu mahiddhikā ahumha mānusakamhi ko pana vādo,
Sattaratanassa mahesī itthīratanaṃ ahaṃ āsiṃ.
 
520. So hetu so pabhavo taṃ mūlaṃ sāva sāsane khanti,
Taṃ paṭhamaṃ samodhānaṃ taṃ dhammaratāya nibbānaṃ.
 
1 Adāsimha-machasaṃ.
 
[BJT Page 110] [\x 110/]
521. Evaṃ karonti ye saddahanti vacanaṃ anomapaññassa
Nibbindanti bhavagate nibbinditvā virajjantīti.
 
Itthaṃ sudaṃ sumedhā therī gāthāyo abhāsitthāti.
 
Sumedhātherīgāthā.
 
Mahānipāto niṭṭhito.
 
Gāthāsatāni cattāri asīti puna cuddasa
Theriyekuttarasatā sabbā tā āsavakkhayāti.
 
Therīgāthā samattā.